________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
४५
सिझ आय. सम् उपसर्गसहित एवा हृ हरणे ए धातुने वर्त्तमान० ए सूत्रवडे ति - प्रत्यय वे पी ऋवर्णस्याद् ए सूत्र लागी संहर थाय. पबी व्यंजनात् लोकात् त्यादीनां सूत्रो लागी संहरह एवं रूप सिद्ध याय
३० ॥
प्रावृट्शरत्तरणयः पुंसि ॥ ३१ ॥
प्रावृट् शरद तरपि इत्येते शब्दाः पुंसि पुंलिंगे प्रयोक्तव्याः पासो सर एस तरणी तरणीशब्दस्य पुंस्त्रीलिंगत्वेन नियमार्थमुपादानं ॥ ३१ ॥
मूल भाषांतर. संस्कृत प्रावृट् शरद् अने तरणि ए शब्दो प्राकृतमां पुंलिंगे जाएवा. संस्कृत प्रावृट् ( वर्षाकाल ) तेनुं पाऊसो याय. संस्कृत शरद ( ऋतु ) तेनुं सरओ याय. संस्कृत एषतरणिः तेनुं एसतरणि एवं थाय. तरणि शब्द पुंलिंग अने स्त्रीलिंगमां प्रवर्त्ते ते नियमने माटे तेनुं श्रहिं ग्रहण कर्तुं बे. ॥ ३१ ॥
॥ ढुंढिका ॥
प्रावृट् चशरच्च तरणिश्च प्रावृट्शरत्तरणयः पुमस् ७१ प्रावृष दिक्प्रावृषोः सः ष् स् ऊहत्वादौ वृ वु सर्वत्र रलुक् छानेन पुंस्त्वं ११ छातः सेर्डोः पाउसो | शरद् शरदादेर दित्यकारागमः लोकात् शषोः सः ११ अनेन पुंस्त्वं श्रतः सेर्डोः सरवो एतद् ११ अंत्यव्यं दलुक् तदश्वतः सोऽक्कीबे तस्य सः अंत्यव्यं० सलुक् श्रथवा वैसे मिणमोसिना इति एसादेशः एस तरणिः ११ अनेन पुंस्त्वं श्रीबे
दीर्घः अंत्यव्यं. सलुक् तरणी ॥ ३१ ॥
"
टीका भाषांतर. प्रावृट् शरत्तरणि १३ पुमसू ७१ संस्कृत प्रावृषु शब्दने दिगप्रावृषोः सः ए सूत्रवडे स् थाय. एटले प्रावृस एवं श्रयुं. पबी उद्दत्वादौ ए सूत्रवडे बृ नो उ थाय. पठी सर्वत्र रलुक् तथा चालता सूत्रवडे पुंलिंगपणु, कर्या पती अतः सेडः ए सूत्र लागी पाऊसो रूप सिद्ध याय. संस्कृत शरद शब्दने शरदादेरत् ए सूत्री अंत्यव्यंजनो कार थाय पी लोकात् शषोः सः ए सूत्रोलागी चालता सूत्रथी पुंलिंगपणुं करी अतः सेड ए सूत्रलागी सरवो एवं रूप सिद्ध थाय. संस्कृत एषतरणि: ( श्रासूर्य बे ) ए शब्दमां प्रथम एतद् शब्दने अंत्यव्यंज० ए सूत्रथी दूनो लुक थाय पी. तद्वतः सोऽक्लीवे ए सूत्री त नो स थाय. पढी अंत्यव्यं० सलुक् अथवा वैसेणमिणमोसिना ए सूत्रश्री एस एवो आदेश याय. तरणिशब्दने चालता नियमश्री पुंलिंगपणुं यया पत्री अक्कीबे दीर्घः अंत्यव्यंजन सलुक सूत्रो लागी तरणी एवं रूप सिद्ध श्राय ॥ ३१ ॥
For Private and Personal Use Only