SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः । ॥ ढुंढिका ॥ वा ११ एक ५१ दा ६१ सिश्च सि च इय च सिसिया ११ एकदा अनेन दास्थाने सि सेवादौ द्वित्वं क्क एक्कसि एकदा श्रनेन दास्थाने सि द्वितीये इश्रा सेवादौ वा द्वित्वं क्क श्रव्ययसलुक एक्कसि एक पदे एकदा श्रनादौ बरादा संयुक्तकस्य गः कगचजेति दलुक् वर्णो य अव्यय० एगया ॥ १६२ ॥ टीका भाषांतर. एक शब्दथी पर एवा दा प्रत्ययने सिसिअं इआ एवा एवा श्रादेश याय. सं. एकदा तेने चालता सूत्रे दाने स्थाने सि आदेश थाय. पढी सेवादौ ए सूत्रे एक्कसि रूप याय. बीजे रूपे सं. एकदा तेने चालता सूत्रे दाने स्थाने सिअं थाय. त्रीजे रूपे इआ आदेश थाय. सं. एकदा तेने सेवादौ अव्ययस्लुक् ए सूत्रे एकसिअं एक्कइआ एवां रूप याय. बीजेपदे सं. एकदा तेने अनादौ छरादा संयुक्त कस्य कगचज० अवर्णो अव्यय० ए सूत्रोथी एगया रूप थाय. ॥ १६२ ॥ ४१३ मिल्ल - डुल्लौ नवे ॥ १६३ ॥ वे नाम्नः परौ ल उ इत्येतौ तौ प्रत्ययौ भवतः ॥ गामिलिथा । पुरि | लिं । उवरि । श्रपुत्रं ॥ श्रावालावीचन्त्यन्ये ॥ मूल भाषांतर. जव अर्थमां नाम थकी पर डिल्ल ने डुल्ल एवा प्रत्यय यायसं. ग्राम्या तेनुं गामिलिआ थाय. सं. पुरमा थयेल ते पौर कदेवाय तेनुं पुरिल्लं थाय. जे अधो कहेता नीचे थयेल तेनुं हेट्ठिलं याय. सं. उपरि ( उपर ) थयेल तेनुं उवरिल्लं थाय. सं. आत्माने विषे थयेल ते अपुलं याय. काहीं केटलाएक आल्वालौ एवं रूप पण इबे बे. ॥ १६३ ॥ For Private and Personal Use Only ॥ ढुंढिका ॥ डिलश्च कुलश्च कुल १२ जव ७१ ग्रामा ग्रामे जवा गामिलिया सर्वत्र लुक् श्राश्रनेन डिल्लः प्रत्ययः इलः इति डित्यं प म मध्यादलोपः लोकात् गामिल इति जाते श्रस्यायत्तददिपिकानां ह्नि स्वार्थे कः च वाक् प्रत्ययः यात आप समानानां दीर्घः कगचजेति कलुक् ११ लुक् गामिलिया पुर पुरे जवः श्रथवा पुरं जवं पुरि अनेन मिलप्रत्ययः इव इति मित्यं रद्वात् अलोपः लोकात् ११ क्लीवे स् म् मोनु० पुरिल्लं श्रधस् अधोवं देविल्लं असो देहं अतः स्थाने त्यव्यं
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy