________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
मागधी व्याकरणम्. ह थनेन डिल्ल प्र० श्ल इति डित्यं त्य ११ क्लीबे सम् मोनु० हेविवं नपरि उपरि नवं उवरिवं पोवः अनेन डिव श्ख ११ क्लीबे स्म् मोनु जब रिवं श्रात्मन् आत्मनि नवं ह्रस्वः संयोगे था श्र जस्मात्सनोष्यो वात्मस्य पः अनादौ हित्वं प्प अनेन मुख उस डित्यं त्यपमध्यात् अनुक् श्रवों अ य ११ क्वीबे सम् मोनु अप्पुझं ॥ १३ ॥
टीका भाषांतर. भव अर्थमा नाम थकी पर डिल्ल डल्ल एवा प्रत्ययो आवे . सं. ग्राम्य ( गाममां श्रयेल ) तेने सर्वत्र चालता सूत्रे डिल्ल डित्यं० ए सूत्रथी इल्ल रहे, म तथा यनी मध्यमांथी अनो लोप थाय. लोकात् ए सूत्रे गामिल्ल एवं रूप थाय. तेने अस्यायत्तदक्षिपिकानां ए सूत्रे ल्ल नो ल्लि थाय पजी स्वार्थमां क प्रत्यय आवे आत आप् समानानांदीघेः कगचज० अंत्यव्यं० ए सूत्रोथी गामिल्लिआ एवं रूप थाय. सं. पौर (पुरमां श्रयेल) तेने चालता सूत्रे डिल्ल प्रत्यय आवे डित्यं ए सूत्रे इल्ल प्रत्ययने र नी मध्यमांथी अनो लोप थाय पनी लोकात् क्लीये सम् मोनु० ए सूत्रोथी पुरिलं एq रूप थाय. अधस् (नीचे ) थएटुं ते. सं. अधस् तेने अधसोहेड चालता सूत्रे डिल्ल प्रत्यय श्रावे पगी इल्ल रहे डित्यं क्लीबेसम् मोनु० ए सूत्रोथी हेहिल्लं रूप थाय. उपरि ( उपर श्रयेलु) तेने पोवः चालता सूत्रे डिल्ल प्रत्यय आवे पनी इल्ल रहे क्लीबे सम् मोनु० ए सूत्रोथी उवरिलं रूप थाय. सं. आत्मन् ( आत्माने विषे श्रयेलु) तेने ह्रस्वःसंयोगे भस्मात्सनोष्योवा अनादौचालता सूत्रे हुल्ल प्रत्यय श्रावे तेनुं उल्ल थाय.डित्यं० अलुक् अवर्णो० क्लीबे सम् मोनु० ए सूत्रोथी अप्पुलं एवं रूप थाय. ॥ १६३ ॥
स्वार्थे कश्च वा ॥ १६४॥ स्वार्थे कश्चकारादिल्लोल्लो मितौ प्रत्ययौ वा जवतः ॥ क । कुंकुंमपिंजरयं । चन्दउँ । गयणयम्मि । धरणीहर-पक्खुब्जन्तयं । उहिए राम हिश्रयए । श्यं । श्रालेहुवे । श्राश्लेष्टुमित्यर्थः ॥ हिरपि नवति । बहु श्रयं ॥ ककारोच्चारणं पैशाचिकनाषार्थ । यथा । वतनके वतनकं समप्पेत्तून ॥श्व । निजिथासोअपवविवेण। पुरिहो। पुरा पुरो वा॥ जब । मह पिजवळ । मुहल्लं । हत्युल्ला । पदे । चन्दो । गयणं । श्ह । थालेढुं । बहु बहुअं । मुहं । हत्था ॥ कुत्सादिविशिष्टे तु संस्कृतवदेव कप सिकः ॥ यावादिलक्षणः कः प्रतिनियतविषय एवेति वचनम् ॥
मूल भाषांतर. स्वार्थमां क प्रत्यय श्राय अने मूलमां चकारनुं ग्रहण ने तेथी विकल्पे डिल अने हुल्ल एवा प्रत्ययो आवे कनुं उदाह- सं. कुंकुमापिजरं तेनुं कुंकुमपिंजर
For Private and Personal Use Only