________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
भागधी व्याकरणम्.
त्रपो दिह-त्थाः॥१६१ ॥ त्रप् प्रत्ययस्य एते नवन्ति ॥ यत्र । जहि । जहा जत्थ ॥ तत्र तहि । तह । तत्थ ॥ कुत्र । कहि । कह। कत्थ ॥ अन्यत्र । अन्नहि । अन्नह । अन्नत्थ ॥
मूल भाषांतर. त्रप् प्रत्ययने हि ह त्थ एवा आदेश श्राय. सं. यत्र तेनां जहि जह जत्थ एवां रूप थाय. सं. तत्र तेनां तहि तह तत्थ एवां रूप थाय. सं. कुत्र तेनां कहि कह कत्थ एवां रूप थाय.सं.अन्यत्र तेनां अन्नहि अन्नह अन्नत्थ एवां रूप थाय.१६१
॥ढुंढिका॥ त्रप ६१ हिश्च हश्च त्यश्च हिहत्थाः १३ यत्र अनेन प्रथमे त्रस्थाने हि द्वितीये ह । तृतीये त्थ श्रादेयोजः यस्य जः ११ अव्यय सबुक् जहि जह जत्थ । तत्र अनेन त्रस्थाने हि ह त्थ श्रव्यय सबुक् तहि तह तब कुत्र त् किमस्त्रताम्व किमस्थाने क अनेन प्रथमे त्रस्थाने हि हितीये ह तृतीये उ कहि कह कब। अन्यत्र अधोमनयां यलुक् अनादौ हित्वं त्त अनेन त्रस्थाने हि द्वितीये ह तृतीये 3 अन्नहि अन्नद अन्नब ॥ १६१॥
टीका भाषांतर. त्रप् प्रत्ययने स्थाने हि ह त्थ एवा आदेश थाय. सं. यत्र तेने चालता सूत्रे प्रथमरूपमां हि आदेश थाय. बीजे ह थाय अने त्रीजे त्थ श्राय. पी आयोजः अव्ययसूलुक ए सूत्रोथी जहि जह जत्थ एवां रूप थाय. सं. तत्र तेने चालतासूत्रे बने स्थाने हि ह त्थ एवा आदेश थाय. अव्यय सलुक् ए सूत्रोथी तहि तह तत्थ एवां रूप थाय. सं. कुत्र तेने किमस्त्राताम्ब० चालता सूत्रे प्रथम रूपमां हि बीजा रूपमा ह अने त्रीजा रूपमा त्थ आदेश वाय. एटले कहि कह कत्थ एवां रूप थाय. सं. अन्यत्र तेने अधोमनयां अनादौ० चालता सूत्रे बने स्थाने हि ह त्थ आदेश श्राय एटले अन्नहि अन्नह अन्नत्थ एवां रूप थाय. ॥ १६१ ॥
वैकादः सि सिधे श्॥१६॥ एकशब्दात्परस्य दाप्रत्ययस्य सि सि श्श्रा इत्यादेशा वा जवन्ति ॥ एकदा । एक्कासि । एकसिध। एकश्या । पदे एगया ।
मूल भाषांतर. एक शब्दथी पर एवा दा प्रत्ययने सि सि इआ एवा आदेश विकटपे थाय. सं. एकदा तेनां एकसि एकसिअं एकइआ एवां रूप थाय. पक्ष सं. एकदा तेनुं एगया रूप थाय. ॥ १६ ॥
For Private and Personal Use Only