SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११ द्वितीयःपादः। तो दो तसो वा ॥ १६० ॥ तसः प्रत्ययस्य स्थाने तो दो इत्यादेशौ वा जवतः ॥ सवत्तो सबदो। एकत्तो एकदो । अन्नत्तो अन्नदो । कत्तो कदो। जत्तो जदो। तत्तो तदो। इत्तो श्दो । पदे । सवः । इत्यादि । मूल भाषांतर. तस् प्रत्ययने स्थाने तो दो एवा बे आदेश विकटपे थाय. सं. सर्वतः तेनां सव्वत्तो सव्वदो एवां रूप थाय. सं. एकतः तेनां एकत्तो एकदो एवां रूप थाय. सं. अन्यतः तेनां अन्नत्तो अन्नदो एवां रूप थाय. सं. कुतः तेनां कत्तो कदो एवा रूप थाय. सं. यतः तेनां जत्तो जदो थाय. सं. ततः तेनां तत्तो तदो थाय.सं.इतः तेनां इत्तो इदो थाय.पदे सं.सर्वतः तेनुं सव्वओ एवं रूप थाय.॥१६॥ ॥दुढिका ॥ तोश्च दोश्च तोदो १५ तस् ६१ वा ११ सर्वतः सर्वत्र लुक् श्रनादौछित्वं अनेन वा तसस्थाने तो द्वितीये दो सबत्तो सबदो। एकतः श्रनादौ स्वरादसंयुक्तानां कखतथपफां गघदधवनाः कस्य गः अनेन तस् स्थाने तो हितीये दो एगत्तो एगदो । श्रन्यतः अधोमनयां यूनुक् अनादौ हित्वं त्त अनेन तसस्थाने तो दो अन्नत्तो अन्नदो । किम् किमहादि सर्वादि वैफुल्यबहोऽपि तस् तस् प्रत्ययः किमकस्त्रनोश्च किमस्थाने क थनेन तस्स्थाने तो दो कत्तो कदो । यतः ततः श्रादेर्योजः यस्य जः अनेन तसस्थाने तो दो जत्तो जदो इतः अनेन तस्स्थाने तो दो इत्तो श्दो ॥ १६० ॥ टीका भाषांतर. तस् प्रत्ययने स्थाने तो दो एवा बे आदेश विकटपे थाय. सं. सर्वतः तेने सर्वत्र अनादौ० चालता सूत्रे तसूने स्थाने तो अने बीजे पदे दो आदेश पाय एटले सव्वत्तो सव्वदो एवां रूप आय. सं. एकतः तेने अनादौ० स्वरादसंयुक्तानां कखत० ए सूत्रे कनो ग थाय. चालता सूत्रे तसूने त्तो तथा दो आदेश थाय. एटले एगत्तो एगदो एवां रूप थाय. सं. अन्यतः तेने अधोमनयां अनादौ० चालता सूत्रे तसूने स्थाने त्तो दो एवा आदेश श्राय. एटले अन्नत्तो अन्नदो एवां रूप श्राय. सं. किम् शब्दने तस् प्रत्यय आवे पनी किमकस्त्रीतोश्च ए सूत्रे क थाय. पळी चालता सूत्रे तसूने स्थाने त्तो दो एवा आदेश थाय. एटले कत्तो कदो एवां रूप थाय. सं. यतः ततः तेने आयोजः चालता सूत्रे तसने स्थाने त्तो दो घाय. एटले जत्तो जदो तथा तत्तो तदो एवां रूप धाय. सं. इतः तेने चालता सूत्रे तसने स्थाने त्तो दो थाय. एटले इत्तो इदो रूप थाय. ॥ १६० ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy