________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१०
मागधी व्याकरणम्. खघथ० चालता सूत्रे मत्ने स्थाने आलु आदेश थाय. इललुक् आलुक् लोकात् अतःसे?ः ए सूत्रोथी सोहिल्लो रूप थाय. सं. छायावान् तेने चालता सूत्रे मत्ने स्थाने इल्ल आदेश श्राय. लुक् आलुक लोकात् अतासेोंः ए सूत्रोथी छोइलो रूप थाय. सं. यामवान् तेने चालता सूत्रे मत्ने स्थाने इल्ल आदेश थाय. अहीं बाहुलक पद ने तेथी अलोप न थाय. पनी आयोजः अतःसेझैः ए सूत्रोथी जाम इल्लो रूप थाय. सं. विकारवान् तेने कगचज० चालता सूत्रे मतुने स्थाने उल्ल श्रादेश थाय. अलोपः लोकात् ए सूत्रोथी विआरुबो रूप थाय. सं. श्मश्रुवान् तेने आदेस्मश्रस्मस्थाने लुक् वक्रादावंतः सर्वत्र शषोःसः चालता सूत्रे मत्ने स्थाने उल्ल थाय. उलुक लोकात् ए सूत्रोथी मंसुलो श्राय. सं. दर्पवान् तेने सर्वत्र अनादौ० चालता सूत्रे मत्ने स्थाने उल्ल आय. लोकात् अतःसे?ः ए सूत्रोश्री दप्पुवो रूप थाय. सं. शब्दवान् तेने सर्वत्र चालता सूत्रे मत् ने स्थाने आल श्रादेश थाय. समानानां दीर्घः अतःसे?ः ए सूत्रोथी जडालो थाय. एवी रीते सं. फटावान् तेनुं फडालो थाय. सं. रसवान् तेने चालता सूत्रे मत् ने स्थाने आल आदेश थाय. पठी समानानां दीर्घः अतःसेटः ए सूत्रोथी रसालो थाय. सं. ज्योलावान् तेनुं जोण्हलो श्राय. सं. धनवान् तेने चालता सूत्रे वत् ने स्थाने वन्त थाय. पनी नोणः अतःसे?: ए सूत्रोथी धणवन्तो थाय. सं. भक्तिमान् तेने कग चज० अनादौ० चालता सूत्रे मत् ने स्थाने वन्त आदेश थाय. पनी अतासेडोंः ए सूत्रोत्री भित्तिवन्तो रूप पाय. सं. हनुमान् तेने नोणः उदतुम् कंड्रय० चालता सूत्रे मतु ने स्थाने वन्त थाय. पठी अतःसे?ः ए सूत्रथी हनुमन्तो रूप थाय. संश्रीमान् तेने हश्रीहीकृष्ण शरी एवो वर्ण विश्लेष करी री पूर्वे इ थाय. पी लो. कात् शषोःसः दीर्घहस्त्रो० अधोमनयां० अनादौ० ए सूत्रोथी पुमन्तो रूप याय. सं. काव्यवान् तेने हवःसंयोगे अघोमनयां० अनादौ० चालता सूत्रे मत् ने स्थाने इत्त वाय. पी अतासेडों: ए सूत्रथी कव्वइत्तो एवं रूप थाय. सं. मानवान् तेने नोणः चालता सूत्रे मत् ने स्थाने इत्त थाय. पनी अतःसे?: ए सूत्रथी माणइत्तो रूप श्राय. सं. गर्ववान् तेने सर्वत्र अनादौ चालता सूत्रे मत् ने स्थाने इर आदेश थाय. लुक् लोकात् अतःसेझैः ए सूत्रोथी गव्विरो रूप थाय. सं. रेखावान् तेने खघथ० चालता सूत्रे मत् ने स्थाने इर थाय. लुक् लोकात् अतःसेडोंः ए सूत्रोथी रोहिरो रूप धाय. सं. धनवान् तेने नोणः चालता सूत्रे वत् ने स्थाने मण आदेश थाय. अतःसे?ः ए सूत्रोधी घेणमणो एवं रूप वाय. केटलाएक मत् ने स्थाने मा एवो आदेश श्छे तेमना मतप्रमाणे सं. हनुमान् तेनुं हणुमा एवं रूप पाय. मूलमां मतु प्रत्ययनुं ग्रहण ने तेथी सं. धनी (धनवालो) तेने अंत्यव्यं० ए सूत्रथी धणी एवं रूप थाय. सं. अर्थी (अर्थवालो ) तेने अतोनेकस्वरात् अलोपः लोकात् सर्वत्र अनादौद्वितीयतुर्य कगचज अतःसे?:एसूत्रोथी अथिओ एवं रूप थाय.॥१५॥
For Private and Personal Use Only