________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ए
द्वितीयःपादः। शब्दवान् सर्वत्र वबुक् अनेन मतुस्थाने बाल समानानां दीर्घः ११ अतः सेोः जमालो । फमालो। रसवान् अनेन मतुस्थाने बाल समानानां दीर्घः ११ श्रतःसेर्मोः जोएडलो । धनवान् अनेन वत्स्थाने वन्त ११ अतः सेोः धणवन्तो नक्तिमान् कगचजेति कबुक् अनादौहित्वं मतुस्थाने वंतः ११ अतः सेोः नित्तिवन्तो हनुमत् । नोणः ऊजूंदतुम् कंड्यवातूले णू णु अनेन मतुस्थाने वन्त ११ अतः सेोः हनुमन्तो। श्रीमन् ईश्रीही कृष्ण क्रिया दिष्ट्या स्त्रित् शूरी इति विश्लेषे रीपूर्व : लोकात् शषोः सः दीर्घह्रखो मिथोवृत्तौ री रि अधोमनयां यलुक् अनादौहित्वं पुलमन्तो । काव्यवान् हस्खः संयोगे का क अधोमनयां युबुक् अनादौहित्वं त्त अनेन मत्स्थाने इत ११ अतः सेोः कवरत्तो। मानवान् नोणः अनेन मत्स्थाने इत्तः ११ श्रतः सेोः माणश्त्तो गर्ववान् सर्वत्र रलुक् अनादौ मत्स्थाने रः बुक् इति अ लोकात् ११ अतः सेोः गविरो । रेखावान् खघथधा खस्य हः अनेन मतः स्थाने रः बुक् अलोपः लोकात् ११ अतः सेोः रेहिरो । धनवान् नोणः श्रनेन मतुः स्थाने मणः १९ अतः सेोः धेणमणो । केचित् मतुस्थाने मा इत्यादेश मिळति तन्मते हणुमा अंत्यव्यं० स्बुक् धणी अर्थोऽस्यास्तीति अर्थी । अतोऽनेकखरात् । श्कप्र० अलोपः लोकात् सर्वत्र रखुक् अनादौहित्वं द्वितीयतुर्य पूर्व थ त कगचजेति वबुक् ११ अतः सेडोंः अस्थियो ॥ १५ ॥ टीका भाषांतर. मतुने स्थाने आलु इब उस आल वन्त मन्त इत्त इर अने मण एवा आदेश थाय. सं. स्लेहवान् (स्नेहवालो) तेने तदस्यास्तीति ए सूत्रे मतु प्रत्यय थाय. तेने चालता सूत्रे आलु आदेश थाय. कगटड अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोथी नेहालू रूप थाय. सं. दयावान् तेने तदस्यास्त्य० ए सूत्रे मत् प्र० श्रावे पठी चालता सूत्रे मतुने स्थाने आलु प्रत्यय थाय. समानानां दीर्घः ए सूत्रथी दयालू रूप श्राय. ईावात् तेने सर्वत्र० कगचज० शषोःसः चालता सूत्रे मत्ने स्थाने आलु थाय. दीर्घः अक्लीवे. अंत्यव्यं० ए सूत्रोथी ईसालू ए रूप थाय. सं. लज्जावान् तेने मत् प्रत्यय श्रया पठी चालता सूत्रे मत्ने स्थाने आलु आदेश थाय. पठी समानानां दीर्घः स्वार्थ कस्यवा कप्रत्ययः आत् आप् कगचज अंत्यव्यं० ए सूत्रोथी लजालूआ एवं रूप थाय. सं. शोभावान् तेने शषोःसा.
For Private and Personal Use Only