________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. भत्तिवन्तो श्राय. मन्त श्रादेशनुं उदा० सं. हनुमान् तेनु हणुमन्तो श्राय. सं. श्री. मान् तेनुं सिरिमन्तो थाय. सं. पुण्यवान् तेनुं पुण्णमन्तो थाय. इत्त आदेशना उदाहरण सं. काव्यवान् तेनुं कव्वइत्तो थाय. सं. मानवान् तेनुं माणइत्तो थाय. इर आदेशनां उदा० सं. गर्ववान् तेनुं गव्विरो थाय. सं. रेखावान् तेनुं रोहिरो थाय. मण आदेशनां उदा० सं. धनवान् तेनु धणमणो थाय. केटलाएक मणने बदले मा एवो आदेश थाय. एम कहे एटले सं. हनुमान् तेनुं हणुमा एवं रूप थाय. मूलमां मतुं प्रत्ययनुं ग्रहण के तेथी सं. धनी तेनुं धणी रूप थाय. सं. अर्थी तेनुं अथिओ शाय. त्यां उपरना आदेश न थाय. १५ए
॥ टुंढिका ॥ बालुश्च श्वश्च उलश्च बालश्च वन्तश्च मन्तश्च स्तश्च रश्च मणश्च श्रादिवबोहालवन्तमन्तेन्तेरमणाः १३ मतु ६१ स्नेहो विद्यते यस्य स स्नेहवान् तदस्यास्तीति अस्मिन्निति मतु मत् प्रत्ययः अनेन मतुस्थाने थाबुक् कगटडेति सबुक् ११ अक्कीबे दीर्घः अंत्यव्यंग सूलुक् नेहाबु । दया विद्यते यस्यासौ तदातदस्यास्त्यस्मिन्निति मतुः प्रत्ययः अनेन मतुस्थाने आवुः समानीए दीर्घः दयालू । ईर्ष्यावि० मत् सर्वत्र रखुक् कगचजेति यबुक् शषोः सः अनेन मत्स्थाने आनु ११ दीर्घः अलीबे ११ अंत्यव्यंग सूलुकू ईसानु । लडा विद्यते॥ मत् प्रत्ययः अनेन मत्स्थाने अबुः समानानां दीर्घःस्वार्थे कस्य वा कप्रण्यात् थाप कगचजेति कबुक् ११ अंत्यव्यं० सबुक् लजालूा । शोजावान् शपोः सः शो सो खघथ जा हा अनेन मत्स्थाने आबु । श्लढुक् आबुक् लोकात् त ११ अतःसे?ः सोहिहो । बायावान् अनेन मत्स्थाने श्व लुक् आलुक् लोकात् ११ अतः सेोः गोश्रो । यामवान् अनेन मत्स्थाने शव श्रन अलोपः बाहुलकान्न आदेर्योजः ११ अतः सेोः जामश्रो । विकारवान् कगचजेति कबुक् अनेन मतुस्थाने उन्हः बुक् बालोपः लोकात् विरुखमो। श्मश्रुवान् आदेस्मश्र स्मस्थाने आदेशबुक् वक्रादावंतः अनुस्वारः सर्वत्र रखुक् शषोः सः शु सु अनेन मत्स्थाने उस बुक् उबुक् लोकात् ११ मंसुलो दर्पवान् सर्वत्र रखुक् अनादिप्पं अनेन मत्स्थाने उसः लोकात् ११ अतः सेोंः दप्पुवो।
For Private and Personal Use Only