________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०६
मागधी व्याकरणम् . इति डित्यं० श्यबुक ११ क्लीबे स्म् मोनु एत्तिकं । श्यत् धनेन अत् स्थाने डेत्तिल एत्तिल्व इति मित्यं एत्तिलं श्यत् अनेन श्रतः मेद्दह डियं श्यलुक् ११ क्लीबे सम् मोनु एदहं । कियत् अनेन अत् स्थाने मेत्तिय इति डित्यं श्य लोकात् ११ क्लीबे सम् मोनु के तिथं केत्तिवं केदहं । यावत् थादेर्योजः अनेन थत् स्थाने डेत्तिथ डेत्तिव डेदहाः डित्यं लोकात् ११ क्लीबे सम् जेत्तिसं जेत्तिलं जेद्दहं तावत् एव मेव तेत्तिसं तेत्तिलं तेदिहं । एतावत् अनेन डावत् स्थाने डेत्तियादि इति डित्यं एतबुकाए त्तिरं एवं एतिवं एदहं ॥ १५७ ॥
टीका भाषांतर. इदम् कित् यम् तद् एतद् ए शब्दोथीपर एवा अतु वा डावतु ने डित एवा एत्तिअ एत्तिल अद्दह एवा आदेश आय. सं. इयत् तेने चालता सूत्रे अत्ने स्थाने डेत्तिअ थाय. पजी डित्यं इयलुक क्लीये सूम् मोनु० ए सूत्रोथी एत्तिअं थाय. सं. इयत् तेने चालता सूत्रे अत्ने स्थाने डेत्तिल थाय. डित्यं० क्लीवे सम् मानु० ए सूत्रोथी एत्तिलं रूप थाय. सं. इयत् तेने चालता सूत्रे डेदह आदेश श्राय. डित्यं० इयलुक् क्लीबे सम् मोनु० ए सूत्रोथी एवह रूप थाय. सं. कियत् तेने चालता सूत्रे डेत्तिय थाय. पनी डित्यं० लोकात् क्लीबे सम् मोनु० ए सूत्रोथी केत्तिअं थाय एवी रीते केत्तिलं केद्दहं एवां रूप थाय. सं यावत् तेने आयोजः चालता सूत्रे अत्ने स्थाने डेत्तिअ डेत्तिल डेदह एवा आदेश थाय. पीडित्यं० लोकात्० क्लीबे सम् ए सूत्रोथी जेत्तिअं जत्तिल्लं जेद्दहं एवा रूप थाय. सं. तावत् तेने पूर्वनी जेम सूत्रोथी तेत्ति तेत्तिलं तेहिं एवा रूप धाय. सं. एतावत् तेने चालता सूत्रे डावत्ने स्थाने डेत्तिअ विगेरे आदेश थाय. पीडित्यं० एतदनो लुक् थाय. एटले एत्तिअं एत्तिलं एद्दहं एवा रूप धाय. ॥ १५७ ॥
कृत्वसो हुत्तं ॥ १५ ॥ वारे कृत्वस् । हे० ७०२ । इति यः कृत्वस् विहितः तस्य हुत्तमित्यादेशो नवति ॥ सयहुत्तं । सहस्सहुत्तं ॥ कथं प्रियानिमुखं पियहुत्तं । अनिमुखार्थे न हुत्तशब्देन नविष्यति ॥ मूल भाषांतर. वारेकृत्वस् ए सूत्रथी जे कृत्वम् प्रत्यय आवे तेने हुत्त एवो आदेश श्राय. सं. शतकृत्वः तेनुं सयहुत्तं रूप थाय. सं सहस्रकृत्वः तेनुं सहस्सहुत्तं एवं रूप थाय. कोश् शंका करे के, त्यारे सं. प्रियाभिमुखं तेनुं पियहुत्तं एवं शीरीते आय ? तेना उत्तरमां कहेवार्नु के, ते ठेकाणे अभिमुख अर्थवाला हुत्त शब्द वो करी सिद्ध थाय ॥ १० ॥
For Private and Personal Use Only