________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०५
द्वितीयःपादः।
॥ ढुंढिका ॥ यच्च तच्च एतच्च यत्तदेतद् तस्मात् ५१ अतु ६१ इत्तिथ ११ एतबुक् ११ च ११ यावत् आयोजः या जा अनेन डावत्स्थाने इत्तिथ लोकात् क्लीवे स्म् मोनु० जित्तिरं । सं० तावत् डावत्स्थाने इत्तिथ लोकात् क्लीवे स्म् मोनु तित्तिरं या संख्यामानमस्य एतावत्संख्यामानमस्य इति यत्तदोमाबादि एतावत् अनेन एतडावत् स्थाने इत्तिथ क्लीबे सम् मोनु इत्तिरं ॥ १५६ ॥
टीका भाषांतर. यद् तद् एतद् ए शब्दथी पर एवा डाबादि अतु प्रत्ययने इत्तिअ एवो आदेश थाय. अने एतद् शब्दनो लुक् थाय.सं. यावत् तेने आयोजः चालता सूत्रे डावत्ने स्थाने इत्तिअ आदेश थाय. लोकात् क्लीबेसम् मोनु० ए सूत्रोथी जित्ति रूप थाय. सं. तावत् तेने चालता सूत्रे इत्तिअ थाय. पनी लोकात क्लीबेसम् मोनु० ए सूत्रोथी तित्तिरं रूप श्राय. जे संख्या मान ने जेने ते यावत् कहेवाय. एवी रीते एतद् शब्दने यत्तदोडाबादि ए सूत्रोथी एता वत् एवं रूप थाय. पनी चालता सूत्रे इत्तिअ आ देश थाय. पठी क्लीबेसम् मोनु० ए सूत्रोश्री इत्ति एवं रूप श्रायः ॥ १५६ ॥
इदं किमश्च डेत्तिअ-डेत्तिल-डेदहाः ॥१५॥ इदंकिंच्यां यत्तदेतनयश्च परस्यातो डवितोर्वा डित एत्तिश्र एत्तिल एदह इत्यादेशा नवन्ति एतबुक् च ॥ श्यत् । एत्तियं । एत्तिलं । एदहं ॥ कियत् । केत्तिरं । केत्तिलं । केद्दहं ॥ यावत् । जेत्तिरं । जेत्तिलं । जेद्दहं॥तावत्।तेत्तिअं। तेत्तिलं । तेदहं ॥ एतावत्। एत्तिश्र। एत्तिलं । एदहं ॥ _मूल भाषांतर. इदम् किम् यद् तद् अने एतद् ए शब्दोथीपर श्रावेला अतु प्रत्यय अथवा डावतु प्रत्ययना डितने एत्तिअ एत्तिल अने एदह एवा आदेश थाय. अने एतद्नो लुक् थाय. सं. इयत् तेनां एत्तिअं एत्तिलं एदहं एवां रूप थाय. सं. कियत् तेना कित्तिअंकेत्तिलं केद्दहं एवा रूप थाय. सं. यावत् तेनां जेत्तिअं जेत्तिलं जेद्दहं एवा आदेश श्राय. सं. तावत् तेना तेत्ति तेत्तिलं तेद्दहं एवा रुप थाय. सं. एतावत् तेना एत्तिअं एत्तिलं एदहं एवा रूप थाय. ॥ १७ ॥
॥ढुंढिका ॥ इदम् च किम् च दकिम् तस्य ६१ च ११ डेत्तिश्रश्च डेत्तिलश्च मेंदहश्च डेत्तिधमेत्तिलडेदहाः १३ श्यत् अनेन अत् स्थाने डेत्तिय
For Private and Personal Use Only