________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
मागधी व्याकरणम्. सूत्रोथी पीठया एवं रूप आय. सं. पीनता तेने नोणः तोदो नोदो सौरसेन्यां अंत्यव्यं० ए सूत्रोथी पाणदा रूप थाय. १५४
अनोगतैलस्य डेल्लः ॥१५॥ श्रङ्कोट वर्जितात् शब्दात्परस्य तैलप्रत्ययस्य डेव इत्यादेशो नवति ॥ सुरहि-जलेण कमुएवं ॥ श्रनकोगदिति किम् । श्रङ्कोलतेनं ॥
मूल भाषांतर. अकोठ शब्दने वर्जिने कोइपण शब्दने लागेला तैल प्रत्ययने डेल्ल एवो आदेश थाय. सं. सुरभिजलेन कटुतैलं तेनुं सुरहि-जलेण कडुएल्लं एवं रूप थाय. मूखमां अङ्कोठ शब्दने वर्जीने एम कडं ने तेथी सं. अङ्कोठतैलं तेनुं अङ्को ल्लतल्लं एबुं रूप थाय. १५५
॥ढुंढिका ॥ न श्रङ्कोः श्रनकोठः तस्मात् अनंकोगत् ५ १ तैल ५१ डेल ११ सुर निजल खघथा नि हि ३१ टा श्रामोर्णः टाण शस्येत् ल ले सुरहि जलेण कटुकतैल टोमः ट म तैलस्य डेल इति एल डित्यं कमध्यादलोपः कगचजेति कबुक् ११ क्लीबे सम् मोनु० कमुएल्लं । अङ्कोग्तैलं अङ्कोग्यस्य सः अतएत् तै ते तैलादौ ताहित्वं क्ष ११ क्लीबे स्म मोनु० अंकोखतेवं ॥ १५५ ॥
टीका भाषांतर. अङ्कोठ शब्दने वर्जिने बीजा शब्दथी पर एवा तैल प्रत्ययने डेल्ल एवो आदेश थाय. सं. सुरभिजल तेने खघथध० टाआमोर्णः टाणशस्येत् ए सूत्रोधी सुरहिजलेण एवं रूप थाय. सं. कटुकतैल तेने टोडः चालता सूत्रे तैलने स्थाने डेल्ल आ देश थाय. डित्यं गचज० क्लीबे सम् मोनु०ए सूत्रोथी कडुएल्लं एवं रूप थाय. सं. अंकोठतैल तेने ठस्थल्लः ऐतएत् तैलादौद्रित्वं क्लीबेसम् मोनु ए सूत्रोथी अंकोल्लतल्लं एवं रूप थाय. ॥ १५५ ॥
यत्तदेतदोतोरित्तिअ एतबुक् च ॥ १५६॥ एन्यः परस्य मावादरतोः परिमाणार्थस्य इतिथ इत्यादेशो नवति एतदोबुक् च ॥ यावत्। जित्तियं ॥ तावत्।तित्तियं ॥ एतावत् । इत्तियं ॥
मूल भाषांतर. यत् तत् एतद् शब्दथी पर एवा परिमाण अर्थवाला डाप प्रत्ययडे आदि जेने एवा अतु प्रत्ययने इत्तिअ एवो आदेश थाय. अने एतद् शब्दनो लुक् थाय. सं. यावत् तेनुं जित्तिअं रूप थाय. सं. तावत् तेनुं तित्तिअं रूप थाय. सं. एतावत् तेनुं इत्तिरं रूप धाय. ॥ १५६॥
For Private and Personal Use Only