________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
४०३
तत्वात् तदन्य प्रत्ययान्तेषु श्रस्यविधिः पीनता इत्यस्य प्राकृते पीण्या इति भवति । पीदा इति तु जाषांतरे । तेनेह तलो दा न क्रियते ॥
मूल भाषांतर. त्व प्रत्ययने डिमा ने तण एवा प्रदेश विकल्पे थाय. सं पीनत्व तेनुं पीणिमा एवं रूप थाय. सं. पुष्पत्व तेनुं पुष्फिमा थाय. सं. पीनत्वं तेनुं पीणत्तणं श्राय. सं. पुष्पत्वं तेनुं पुष्फत्तणं थाय. पदे सं पीनत्वं तेनुं पीणत्तं थाय ने सं. पुष्पत्वं तेनुं पुष्फक्तं याय. इमन् प्रत्यय पृथु विगेरे शब्दोमां नियमथी थावे ते तेनाथ अन्य प्रत्यय जेने ते होय तेवा शब्दोने विषे विधि याय वे. सं. पीनता तेनुं प्राकृतमां पीणया एवं रूप याय बे ने बीजी जाषामां पीणदा एवं रूप याय. तेथी हिं तल प्रत्ययने दा करवामां आवतो नथी.
॥ ढुंढिका ॥
त्व ६१ मिमात्त १२ वा ११ पीनत्व अनेन वा त्वस्य किमा इमा इति मित्यं नोणः ११ अंत्यव्यं ० लुक् पीणिमा । पुष्पत्व अनेन त्वस्य मिमा इमा इति पस्पयोः फः श्रनादौ द्वित्वं द्वितीयतुर्य० पूर्व फ पः ११ अंत्यव्यं सलुक् पुष्फिमा । पीनत्व अनेन त्वस्य त्तणः नोणः ११ क्ली बेस्म् मोनु० पुष्कत्तणं । पदे पीनत्व नोएः ११ क्लीबेसम्म मोनु० सर्वत्र न लुक्
नादौ द्वित्वं पीतं । पुष्पत्वं प्पस्पयोः फः श्रनादौ द्वित्वं द्वितीयतुर्य० पूर्व फप सर्वत्र वलुक् श्रनादौत्वं ११ क्वीबे सम् मोनु० पुप्फत्तं । पीनता नोणः कगचजेति त्लुक् अवर्णो अ य ११ अंत्यव्यंजनस्य लुक् पीठया । पीनता नोषः तोदो नोदो सौरसेन्यां तादा ११ अंतव्यंजनस्य लुकू पाणदा ॥ १५४ ॥
टीका भाषांतर व प्रत्ययने स्थाने डिमा श्रने त्तण एवा आदेश थाय. सं. पीनत्व तेने चालता सूत्रे विकल्पे त्वने डिमा आदेश थाय. डित्वं नोणः अंत्यव्यं० ए सूatel पीणिमा एवं रूप याय. सं. पुष्पत्वं तेने चालता सूत्रे त्व ने स्थाने डिमा आदेश थाय. ष्पस्पयोः फः अनादौद्वित्वं द्वितीयतुर्य • अत्यव्यं० ए सूत्रोथी पुष्फिमा एवं रूप याय. सं. पीनत्व तेने चालतां सूत्रे त्वने स्थाने तण आदेश थाय. नोणः क्लीबेस्म मोनु० ए सूत्रोथी पुष्फत्तणं रूप याय. पदे सं. पोनत्व तेने नोणः क्लीबे सम् मोनु० सर्वत्र अनादी० ए सूत्रोथी पीणसं रूप थाय. सं. पुष्पत्वं तेने ष्पस्पयोः फः अनादौ० द्वितीयतुर्य० सर्वत्र अनादौ ० क्लीवेत्रम् मोनु० ए सूत्रोश्री पुष्फक्तं रूप श्राय. सं. पीनता तेने नोणः कगचज० अवर्णो● अंत्यव्यं० ए
O
For Private and Personal Use Only