________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
मागधी व्याकरणम् . मूल भाषांतर. नित्यं णः पथश्च ए सूत्रथी जे पथिन् शब्दने ण थाय में तेने इकट श्रादेश थाय. सं. पांथः तेनुं पहिओ रूप थाय. ॥ १५१ ॥
॥ढुंढिका ॥ पथिन् ६१ ण ६१ इकट्र ११ पथिन् नित्यं पंथानं वहतीति पांथः नित्यं णः पथश्च इति पथिन् अग्रेण प्रत्ययः पंथ श्रादेश वृद्धिस्त्रीरेष्वादिः पं पां थनेन प्रत्ययस्य श्कट श्रादेशः इक् इति बुक् थस्य मध्ये अनुक् लोकात् पान्थिक इति जाते इस्वःसंयोगे पा प विंशत्यादेच्क् इत्यनुवारलोपः खघथध थि हि कगचजेति कबुक् ११ अतःसेझैः पहिड।१५१॥
टीका भाषांतर. नित्यं णः पंथश्च सूत्रोथी पथिन् शब्दने करेला ण नेस्थाने इकट् आदेश थाय. सं. पथिन् शब्द ते उपरथी पांथ शब्द श्रयो तेनो अर्थ मुसाफरी करनार थाय . सं. पथिन् तेने नित्यं णः पथश्च ए सूत्रे ण प्रत्यय अने पंथ एवो आदेश श्राय. पी वृद्धिस्त्री चालता सूत्रे ण प्रत्ययने स्थाने इकटू आदेश थाय. इक् लुक लोकात् ए सूत्रोथी पांथिक एवं रूप थाय. पठी इस्वःसंयोगे विंशत्यादेलक खघथ० कगचज० अतःसे? ए सूत्रोथी पहिओ रूप थाय. ॥ १५२ ॥
ईयस्यात्मनो णयः॥ १५३ ॥ श्रात्मनः परस्य ईयस्य णय इत्यादेशो नवति ॥ श्रात्मीयम् अप्पणयं॥
मूल भाषांतर. आत्मन् शब्दथी पर एवा ईय प्रत्ययने स्थाने णय एवो आदेश थाय. सं. आत्मीयम् तेनुं अप्पणयं एबुं रूप श्रायः ॥ १५३ ॥
॥ढुंढिका ॥ श्य ६१ श्रात्मन् ६१ णय ११ श्रात्मीय अनेन श्यस्य स्थाने पयः इस्वः संयोगे था अ लस्यात्मनो पोवः इति मस्य पः अनादौहित्वं प्प ११ क्लीबेसूम् मोनु अप्पाणयं ॥ १५ ॥
टीका भाषांतर. आत्मन् शब्दश्री पर एवा ईय प्रत्ययने स्थाने णय एवो आदेश थाय. सं. आत्मीय तेने चालता सूत्रे ईय ने स्थाने णय एवो आदेश थाय. पनी इस्वः संयोगे तस्यात्मनोपोकः अनादौ०क्लीवेसम् मोनु०ए सूत्रोथी अप्पाणयरूप थाय.
त्वस्य डिमा-त्तणौ वा ॥ १५४ ॥ त्वप्रत्ययस्य मिमा त्तण इत्यादेशौ वा नवतः॥ पीणिमा । पुप्फिमा। पीणतणं । पुप्फत्तणं । पदे । पीणत्तं । पुप्फत्तं ॥ इम्नः पृथ्वादिषु निय
For Private and Personal Use Only