________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०१
द्वितीयःपादः।
॥ ढुंढिका ॥ वति६१व्व ११ मथुरावत् मथुरस्यादेरदेवत् अनेन वत्स्थाने व्व खघथ थु हु -हस्वःसंयोगे रा र महुरव्व पाटलिपुत्र-टोमः कगचजेति प्लुक् अनादौ हित्वं ७१ मेम्मिमे मिस्थाने डित्यं लोकात् पामतिउत्ते प्रासाद- सर्वत्र लुक् कगचजेति दलुक् अवर्णो अ य १२ जस्शसङसि दीर्घः जसूशसो क् पासाया मथुरावत् पाटलिपुत्रे प्रासादाः ॥ १४ ॥
टीका भाषांतर. वति प्रत्ययने बेवमो व्व थाय. सं. मथुरावत्तेने मथुरस्यादेरदेवत् चालता सूत्रे वत् ने स्थाने व्व थाय. पी. खघथ० इस्वःसंयोगे ए सूत्रोथी महुरव्व एवं रूप थाय. सं. पाटलिपुत्र तेने टोडः कगचज अनादौ डेम्मिडे डित्यं लोकात् ए सूत्रोथी पाडतिउत्ते एबुं रूप थाय. सं. प्रासाद तेने सर्वत्र कगचज अवर्णो० जसू शसू ङ सि० जस् शसोलुक ए सूत्रोथी पासाया एवं रूप थाय.
सर्वाङ्गादीनस्ये कः ॥२५॥ सर्वाङ्गात् सर्वादेः पथ्यङ्ग [ हे ७०१] इत्यादिना विहितस्येनस्य स्थाने श्क इत्यादेशो जवति ॥ सर्वाङ्गीणः । सव्व ङ्गिा ॥ __ मूल भाषांतर. सर्वांग शब्द थकी सर्वादे पथ्यङ्गः ए नियमथी करेला ईन प्रत्ययने स्थाने इक एवो आदेश थाय. सं. सर्वाङ्गीणः तेनुं सव्वनिओ एवं रूप थाय.
॥ ढुंढिका ॥ सर्वांग ५१ इन ६१ क ११ सर्वाङ्ग सर्वाणि अंगानि व्याप्नोति इति सर्वांगीनः सर्वादेः पथ्यंग कर्मपत्रपात्र सराव व्याप्नोति इति ईन प्रस्ययः अनेन इनस्य श्कः लुक् गमध्यात् अलोपः सर्वत्र व बुक् ह्रस्वः संयोगे वा व अनादौहित्वं कगचजेति कबुक् ११ अतःसेडोंः सव्व निज.
टीका भाषांतर. सर्वांग शब्दने सर्वादेः पथ्यंग० ए सूत्रथी करेला ईन प्रत्ययने स्थाने इक एवो आदेश थाय. सं. सर्वाङ्ग ते उपरथी सर्व अंगे व्याप्त थाय तेने सागीन कहीए. तेने सर्वादेः पथ्यंग ए सूत्रे ईन प्रत्यय थाय. पळी चालता सूत्रे ईन ने स्थाने इक थाय. लुक् थइ गनी अंदर रहेला अनो. लोप थाय पनी सर्वत्र हस्वसंयोगे अनादौ० कगचज० अतःसे?ः ए सूत्रोथी सव्वगिओ रूपाय॥
पथो स्ये कट ॥१५॥ नित्यं णः पंथश्च [ हे०६४] इति यः पयो को विहितस्तस्य श्कट जवति ॥ पान्थः पहिजे ॥ १५१॥
For Private and Personal Use Only