________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३एज
मागधी व्याकरणम्. मुंच धातु मुकवामा प्रवर्ते तेने क्त्वा प्रत्यय आवे पंछी चालता सूत्रे त्वाने स्थाने तुम् आवे युवर्णस्य दभुजमुथातो लोकात् मोनु० ए सूत्रोथी मोत्तुं रूप थाय. भ्रम् धातु चालवामा प्रवर्ते अने रम् धातु क्रीडा अर्थमा प्रवर्ते तेने त्तवा प्रत्यय आवे पठी चालता सूत्रे त्तवा प्रत्ययने स्थाने अत् थाय. सर्वत्र व्यंजनाददंतेऽत् लोकात् ए सू त्रोथी भमत रमत एवां रूप थाय. एम क्त्वातम तव्य० ए सूत्रे भमिअ रमिअ एवां रूप थाय. ग्रह धातु ग्रहण करवाना अर्थमा प्रवर्ते ग्रह धातुने क्त्वा प्रत्यय आवे पजी चालता सूत्रे त्वाने स्थाने तूण थाय. पनी त्वा तुमतव्य ग्रहस्थाने घेव लोकात् ए सूत्रोथी घेत्तुण एवं रूप थाय. कृ धातु करवाना अर्थमा प्रवर्ते तेने क्त्वा प्रत्यय आवे चालता सूत्रे त्वाने स्थाने तूण आदेश थाय. आःकृगो भूतभवि० कगचज० ए सूत्रोथी काउण रूप धाय. भिद् धातु नेदवाना अर्थमां प्रवर्ते तेने क्त्वा प्रत्यय आवे युवर्णस्य चालता सूत्रे त्वाने स्थाने तुआण आदेश थाय. पठी अघोषे प्रथमोशिट लोकात् ए सूत्रोथी भेत्तु आण रूप थाय. श्रु धातु सांजलवामां प्रवः तेने का प्र. त्यय आवे पनी चालता सूत्रे त्वा तेने स्थाने तुआण आदेश थाय. युवर्णस्य सर्वत्र कगचज० ए सूत्रोथी सोउआण एq रूप थाय. वंद् धातु नमवामां प्रवर्ते तेने क्त्वा प्रत्यय आवे पनी उदित स्वरांतो श्रा चालता सूत्रे त्वाने स्थाने तुम् श्राय. मीसादेामलुक् वेलादेवा व्यंजनार्दतेऽत् लोकात् ए सूत्रोथी वंदित्तु एवं रूप थाय. पी एच्चकातुम तव्यभवि० दृष्टिवक्षि० ए सूत्रोथी वंदित्वा रूप थाय. पी सर्वत्र अनादौ० ए सूत्रोथी वंदित्ता रूप थाय. कृ धातु करवामां प्रवर्ते तेने क्त्वा प्रत्यय आवे चालता सूत्रे तवा ने स्थाने तुम् आदेश थाय. पी ऋतोत् आर्षे प्रयोग के तेथी कट्ठ एवं रूप थाय. ॥ १६ ॥
इदमर्थस्य केरः॥१४॥ श्दमर्थस्य प्रत्ययस्य केर इत्यादेशो जवति ॥ युष्मदीयः । तुम्हकेरो॥ अस्मदीयः। श्रम्हकेरो॥ न च नवति । मईथ- पक्खे । पाणिणीश्रा ॥
मूल भाषांतर. इदम् अर्थना तछित प्रत्ययने केर एवो आदेश थाय. सं. युष्मदीयः तेनुं तुम्हकेरो एवं रूप थाय. सं अस्मदीयः तेनुं अम्हकेरो रूप थाय. कोइ ठेकाणे न पण थाय. सं मदीयपक्षे तेनुं मईअ-पक्खे एवं रूप थाय. सं. पाणिनीया तेनुं पाणिणीआ एवं रूप थाय. ॥ १४ ॥
॥ ढुंढिका ॥ इदमर्थ ६१ केर ११ युष्मत् शब्दः अंत्यव्यंग दलुक् ११ कात् युष्मदीयः अनेन श्यस्य केरः युष्मद्यर्थपरेतःयुतु पदमष्म इति मस्थ म्हः अंत्यव्यं० दबुक ११ श्रतःसे?ः तुम्हकेरो । अस्म
For Private and Personal Use Only