________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
३५
थाय. तुआण प्रत्ययनां उदाहरण-सं. भित्त्वा तेनुं भेत्तुआण एवं रूप थाय. सं. श्रुत्वा तेनुं सोउआण एवं रूप याय. सं. वंदित्वा तेनुं अनुस्वारनो लोप करी वन्दितुरूप याय ने सिद्ध एवा संस्कृत रूपमांथी वनो लोप करवाथी वन्दित्ता एवं रूप थाय. श्रार्ष प्रयोगमां. सं. कृत्वा तेनुं कड्ड एवं रूप याय. ॥ १४५ ॥
ढुंढिका
क्त्वा लुगातौ नोपः श्रालोपः ६१ तुम् च श्रच्च तूपश्च तूयाणश्च तुमत्तूणतुश्राणाः १३ दृश दर्शने पूर्वप्राक्कालेक्त्वा क्त्वा प्र० श्रनेनत्वा स्थाने तुम्
तोऽत् ह द दृशस्तद्वशकारस्य तकारेण सह तुम इति स्थाने मोनुं दट्टु मुंचतीमोक्षणे मुच् मोचनंपूर्वं त्वा श्रनेन त्वास्थानेतुम् युवर्णस्य गुणः मु मो लोकात् मोनु० मोतु । चम चलने चम् रमिक्रीडायां च चमणं पूर्व०रम् रमणं पूर्वं त्वा प्रत्ययः अनेन त्वा प्रत्ययस्थाने तु सर्वत्र जम ध्यादुर लोपः व्यंजनाददंतेत् चमु रम् श्र
लोकात् जमत इति जातः ए प्रत्कातुमनव्य इत्यनेन जमि र मिश्र हे गुपादाने ग्रह ग्रहणं पूर्वं त्वा अनेन स्वास्थाने तु क्त्वातुम तव्येषुप्येत् स्थाने घेव लोकात् घेत्तु । कृ करणं पूर्वक्त्वा प्र० अनेन स्वास्थाने तुः श्राः कृगोनूतन विष्यतोश्च का कगचजेति तूप मध्यात् तलुक् काउण जदपि विदारणे जिद जेदनं पूर्वत्वा युवर्णस्य गुणः निने नेन त्वास्थाने तुश्राण । श्रघोषे प्रथमो शिटदत् लोकात् जो श्राप ईस्तु गतौश्रु श्रवणंपूर्वं त्वा प्र०ानेन त्वा स्थाने तुआ युवर्णस्य गुणः श्रु श्रो सर्वत्र रलुक् कगचजेति दलुक् सोनथाप व स्तुत्य निवादनयोः बंद वंदनं पूर्वत्वा प्र० उदित खरातो तन थागमः अनेन त्वा स्थाने तुम् मीसादेवम्लुक् वेलादेवा उद्वितु व्यंजनाददतेऽत् लोकात् वंदितु इति जाते श्रंचेकातुमतव्य जविष्यत्सु दष्टि वदि तुवन्दित्वा सर्वत्र वलुक् अनादौ द्वित्वं त्ता वंदित्ता करणं पूर्वत्वा प्र० अनेन त्वाप्रत्ययस्य तुम् इतोऽत् कृ क श्रार्षत्वात् कट्टु इति ॥ १४५
टीका भाषांतर. क्त्वा प्रत्ययने तुम् अत् तूण तूआण एवा आदेश थाय. दृश् धातु जोवामां प्रवत्ते तेने पूर्वप्राक्काले ए सूत्रे क्त्वा प्रत्यय श्रावे पढी चालता सूत्रे स्वाने स्थाने तुम्ावे पी ऋतोऽत् दृशस्ते तदशका० मोनु० ए सूत्रोथी द्वं रूप याय.
For Private and Personal Use Only