________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
Ruu
दीयः अस्माक मयमिति श्रस्मदीयः दोरयं दारीयः श्यमप्र० ईयस्य केरः प्रत्यव्यं० दलुक् पक्ष्ाश्मष्मस्यन्दः ११ अतः सेर्डोः श्रम्हकेरो मदीप ईयस्य केरो न स्यात् बाडुलाधिकारात् कगचजेति लुक् यलुक् च कःखःकचि० कः खः श्रनादौद्वित्वं द्वितीयपूर्व० ख क ११ अतः सेडः मई - पक्खे | वा पाणिनीया पाणिनेरिमे छात्रा इति पाणिनीयाः नोणः कगचजेति यलुक् १३ जस्शसङ सिदीर्घः जस्शसोलुक पाणिपीया ॥ १४७ ॥
arat भाषांतर. इदमर्थना प्रत्ययने केर एवो आदेश थाय. सं. युष्मद् शब्द तेने अंत्यव्यं • अतः सेडः तुझे केरोकात् ए सूत्रोथी युष्मदीयः एवं रूप याय. सं. युष्मदीयतेने चालता सूत्रे ईय ने स्थाने केर एवो आदेश याय. युष्मद्यर्थ रेतः पक्ष्महमस्म० अंत्यत्र्यं० अतः सेडः ए सूत्रोथी तुम्हकेरो एवं रूप याय. सं. अस्मदीय: ( जे मारा संबंधी ते ) दोरयं दारियः चालता सूत्रे केर थाय. अंत्यव्यं० पक्ष्मश्मष्म० अतःसेड : ए सूत्रोथी अम्हकेरो रूप याय. सं मदीयपक्षे तेने चालता सूत्रे ई प्रत्ययने केर एवो आदेश न थाय. कारण के, आ बाहुल अधिकार बे. पी कगचज० क्षःखःक्वचि० अनादौ० द्वितीय० अतः सेडः ए सूत्रोथी मईअ - पक्खे एवं रूप थाय. सं. पाणिनीयाः एटले व्याकरणना कर्त्ता पाणिनि श्राचार्यना शिष्यो. सं. पाणिनीयतेने नोणः कगचज०जस्ास् ङसि० जशुशसोर्लुक् ए सूत्रोथी पाणिणीया एवं रूप सिद्ध थाय ॥ १४७ ॥
पर- राजन्यां कक्कौ च ॥ १४८ ॥
पर राजन् इत्येताभ्यां परस्येदमर्थस्य प्रत्यस्य यथासंख्यं संयुक्तौ को मित् कश्वादेशौ भवतः । चकारात्केरश्च ॥ परकीयं । पारकं । परकं । पारकेरं ॥ राजकीयम् । राइकं । रायकेरं ॥
मूल भाषांतर. पर अने राजन् शब्दथी पर एवा इदमर्थ प्रत्ययने अनुक्रमे संयुक्त एवा काने डित् एवो इक्क आदेश थाय. चकारनुं ग्रहण बे तेथी पछे केर एवो प्रदेश पण थाय. सं. परकीयं तेनां पारक्कं परकं पारकेरं एवां रूप थाय. सं राजकीयं तेनां राइक रायकरं एवां रूप थाय ॥ १४८ ॥
॥ ढुंढिका ॥
परश्च राजा च परराजानौ ताज्यां कश्च डित्कश्च कडिको १२ वा ११ परस्येदं परकीयं परजन राजकिय काय कीयप्र० श्रवर्णो लुक् अनेन कीयस्थाने कं श्रतः समृध्यादौ वा प पा ११ क्ली बेस्म मोनु० पा
For Private and Personal Use Only