________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३ए? उभयावकाश तेने चालता सूत्रे उभय ने उवह एवो आदेश थाय. पनी अवापोते ए सूत्रे अवना उनोलुक् थाय. मध्यमांथी अनो लोप थाय. पनी लोकात् कगचज. शषोः सः क्लीबे सम् मोनु० ए सूत्रोथी अवहं आसं एवं रूप थाय. पदे उभय बल तेने क्लीबे सूम् मोनु० ए सूत्रोथी उभय बलं एवं रूप थाय. आर्ष प्रयोगमां उभयोः कालं एम पण थाय. सं. शुक्ति तेने चालता सूत्रे शुक्ति ने स्थाने सिप्पि एवो आदेश थाय. अक्लीये दीर्घः अंत्यव्यं० ए सूत्रोथी सिप्पी रूप थाय. पदे शुक्ति तेने कगटड अनादौ० अक्लीवे दीर्घः अंत्यव्यं० ए सूत्रोथी सुत्ती रूप थाय सं. छुप्त तेने चालता सूत्रे छिक्क आदेश थाय. पनी अतः सेों: ए सूत्रे छिको रूप थाय. पदे क्षुप्त ते कगटड० अनादौ० अतः सेोंः ए सूत्रोथी छुत्तो रूप थाय. सं. आरब्ध तेने चालता सूत्रे आढत्त श्राय. पजी अतः सेझैः ए सूत्रे आढत्तो रूप थाय पदे आरब्ध तेने सर्वत्र अनादौ० द्वितीयतु० अतः से?ः ए सूत्रोथी आरद्धो रूप थाय. सं. पदाति तेने चालता सूत्रे पाइक्क आदेश थाय. पनी अतः सेोंः ए सूत्रे पाइको रूप पाय. पदे पदाति तेने कगचज अवर्णो० अक्लीबे दीर्घः अंत्यव्यं० ए सूत्रोथी पयाई रूप श्रायः ॥ १३ ॥
दंष्टाया दाढा ॥ १३ए पृथग्योगाछेति निवृत्तम् । दंष्ट्रा शब्दस्य दाढा इत्यादेशो नवति ॥ दाढा । अयं संस्कृतेऽपि ॥
मूल भाषांतर. अहिं पृथग् योगश्री विकल्पनो वा काढीनाखवो दंष्ट्रा शब्दने दाढा एवों आदेश श्राय. सं. दंष्ट्रा तेनुं दाढा एवं रूप थाय. आशब्द संस्कृतमां पण थाय. ॥ १३ए॥
॥ ढुंढिका॥ दंष्ट्रा ६१ दाढा ११ दंष्ट्रा अनेन दंष्ट्राया दाढा अंत्यव्यंजन स्लुक् दाढा
टीका भाषांतर. दंष्ट्रा शब्दने दाढा एवो आदेश थाय. सं. दंष्ट्रा तेने चालता सूत्रे दाढा एवो आदेश थाय. पठी अंत्यव्यं० ए सूत्रे दाढा एवं रूप थाय. ॥ १३ए ॥
बहिंसो बाहिं-बाहिरौ॥१४० ॥ बहिः शब्दस्य बाहिं बाहिर इत्यादेशौ जवतः ॥ बाहिं बाहिरं ॥
मूल भाषांतर. बहिस् शब्दने बाहिं बाहिर एवां आदेश थाय. सं. बहिस् तेना बाहिं बाहिरं एवां रूप थाय. ॥ १४ ॥
॥द्वंठिका॥ बहिस् ६१ बहिं च बाहिरश्च बाहिंबाहिरौ १२ बहिस् अनेन ब
For Private and Personal Use Only