________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ए
मागधी व्याकरणम्. हिस् स्थाने बाहिं ११ अव्ययस्यबुक् बाहिं बाहिस् अनेन बहिस् स्थाने बाहिर ११ बाहुलकात् क्लीबेसम् मोनु बाहिरं ॥ १४ ॥
टीका भाषांतर. बहिस् शब्दने बाहिं बाहिर एवां आदेश श्राय. सं. बहिस् तेने चालता सूत्रे बहिस् स्थाने बाहिं थाय. पनी अव्ययस्य लुक ए सूत्रे बाहिं रूप थाय. से. बाहिस् तेने चालता सूत्रे बहिस् ने स्थाने बाहिर वाय. पठी सेबाहुलकात् क्लीबेसूम् मोनु० ए सूत्रोथी बाहिरं रूप पाय. ॥ १० ॥
अधसो देठं॥२४॥ अधस् शब्दस्य हेट इत्ययमादेशो नवति ॥ हे ॥
मूल भाषांतर. अधस् शब्दने हे? एवो आदेश पाय. सं. अधस् तेनुं हेडं एवं रूप श्राय. ॥ १५१॥
॥ टुंढिका॥ अधस् ६१ हेड ११ अधस् अनेन अधस् स्थाने हेड ११ क्लीबे सम् मोनु हेड ॥ १४१॥
टीका भाषांतर. अधस शब्दने हेतु एवो आदेश श्राय. सं. अधस् तेने चालता सूत्रं हेड थाय. क्लीबे सम् मोनु० ए सूत्रोथी हेढे रूप थाय. ॥ ११ ॥
मातृ-पितुः स्वसुः सिआ-बग ॥१४॥ मातृपितृभ्यां परस्य खस्मृ शब्दस्य सियाग इत्यादेशौ नवतः॥ माउ-सिथा। माउ-छा। पित-सिया । पिन्छा ॥
मूल भाषांतर. मातृ अने पितृ शब्दश्री पर एवा स्वस शब्दने सिआ अने छा एवा आदेश थाय. सं. मातृ-स्वसा तेना माउ सिआ तथा माउच्छा एवा रूप थाय. सं. पितृ-स्वसा तेना पिउसिआ तथा पिउच्छा एवा रूप थाय.
॥ढुंढिका ॥ माता च पिता च मातृ पितृ ६१ स्वसृ६१ लिया च नाच सिधाडौ १२ मातृ स्वस्मृ स्थाने सिक्षा गौणांत्यस्य तु कगचजेति त्बुक् अंत्यव्यंग स्बुक माउसिया मातृस्वस्मृ-अनेन स्वसृस्थाने बः गौणांत्यस्य तृ कगचजेति त्लुक् ११ आताताकुः मस्थानेडा श्रामित्यं त्यलेकानो माउछा। एवं पितृखस्ट पिजसिश्रा पिउछा ॥ १४ ॥ . टीका भाषांतर. माता अने पिता शब्दथी पर एवा स्वस शब्दने सिआ श्रने छा एवा आदेश श्राय. सं. मातृस्वस तेने चालता सूत्रे सिआ आदेश थाय. पी गौ
For Private and Personal Use Only