SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० भागधी व्याकरणम्. एवं पण कहे . जेभ के, सं. उभयावकाश तेनुं अवहो- आसं एवं रूप थाय. पहे उभयबलं एवं थाय. आर्ष प्रयोगमां उभयोकालं एवं रूप थाय. सं. शुक्ति तेनां सिप्पी पदे सुत्ती एवां रूप थाय. सं. छुप्त तेनां छिक्को छुत्तो एवां रूप थाय, सं. आरब्ध तेनां आढत्तो आरद्धो एवां रूप थाय. सं. पदाति तेनां पाइक्को अने पदे पयाई एवां रूप श्रायः ॥ १३ ॥ ॥ढुंढिका॥ मलिनं च उन्नयं च शुक्तिश्च बुप्तश्च श्रारब्धश्च पदातिश्च मलिनोजय शुक्तिबुप्तारब्धपदाति तस्य ६१ मश्वं च अवहं च सिप्पिश्च विकश्च थाढत्तश्च पाश्कश्च मश्लावह सिप्पिबिकाढत्त पाश्कं ॥ ११ मलिन अनेन वा मलिन शब्दस्य मश्व इति ११ क्लीबेसम् मोनु मश्लं पदे मखिन- नोणः ११ क्लीबेस्म् मोनु मलिणं उन्नय-अनेन वा उन्नयस्य अवह इति ११ क्विबेसम् मोनु० श्रवहं केचित् उवहमपीछत्ति उवहं उजयावकाश अनेन वा उन्नयस्य श्रवहःश्रवापोते अवस्य उखुक मध्यादलोपः लोकात् कगचजेति क्लुक् शषोःसः ११ क्लीबेसम् मोनु श्रवहं श्रासं पदे उन्नयबलं ११ क्लिवेसम् मोनु उन्नयबलं आर्षे उन्नयोः काल मिति शुक्ति अनेन वा शुक्तिस्थने सिपि ११ शक्तीबेदीर्घः अंत्यव्यं० सलुक् सिप्पि । शुक्ति- कगटडेति क्लुक् अनादौहित्वं ११ अक्कीबेदीर्घः अंत्यव्यं० सलुक् सुत्ती । बुप्तस्य बिकः ११ अतःसेझैः बिको । पदे हुप्त कगटडेति प्रबुक् अनादौहित्वं ॥ अतःसे?ः बुत्तो स्पृष्टः थारब्ध -अनेन वारब्धस्य थाढत्त इति ११ श्रतःसेझैः थाढत्तो पदे थारब्ध- सर्वत्र रलुक् अनादौहित्वं द्वितीयतुर्य पूर्वधस्य दः ११ अतःसेझैः आरझो । पदाति-अनेन पदातिस्थाने पाश्क ११ अतः सेडोंः पाश्को पदाति कगचजेति दलुक् च ११ अवर्णो थ य अक्कीबे दीर्घः अंत्यव्यं० सलुक पयाई॥ १३ ॥ टीका भाषांतर. मलिन विगेरे शब्दोने मइल विगेरे आदेश आय. सं. मलिन तेने चालता सूत्रे मइल एवो आदेश थाय. पजी क्लीबे सम् मानु० ए सूत्रोथी मइलं रूप थाय. पदे मलिन तेने नोणः क्लीबे सम् मोनु० ऐ सूत्रोथी मलिणं रूप थाय. सं. उभय तेने चालता मूत्रथी विकटपे अवह एवो आदेश थाय. पठी क्लीबे सम् मोनु० ए सूत्रोथी अवहं एवं रूप श्राय. केटलाएक उवह एवं रूप पण श्वे ने सं. टीका सूत्रे महल ने नोविकटपे अटला For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy