________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय पादः।
३नए वि इतोऽत् वृ व वृहस्पतिवनस्यत्यो सोवा पस्य सः अनादौहित्वं स्स कगचजेति त्बुक् शक्लीबे दीर्घःअंत्यव्यंग स्लुक् वहस्सई।बृहस्पति ष्पस्पयोःफः स्पस्य फः शेषं तथैव र बृहस्पति वा बृहस्पत्यो वृ वि प्रथमे बृहस्पति वनस्पत्योःसोवा सस्य सः अनादौहित्वं द्वितीय कगचजेति त्बुक् ११ अक्कीबे दीर्घः अंत्यव्यंग स्खुक् विहस्सई । द्वितीये बृहस्पति वनस्पत्योःसोवा स्पस्फयोः फः शेषं तथैव विहप्फर तृतीये विहप्पई शेष तथैव बृहस्पतिः वृ वु वुहस्सई वुहप्प वा बृहस्पति श्कारे उकारे च विहस्सई विहफई विहप्पई । वुहस्सई वुहप्फई वुहप्पई ॥१३॥
टीका भाषांतर. बृहस्पति शब्दना बह एवा अवयवने भय एवो विकटपे आदेश थाय. सं. बृहस्पति तेने ऋतोऽत् चालता सूत्रे विकटपे बहने स्थाने भय एवो आदेश थाय. पली बृहस्पतिवनस्पत्योःसोवा नादौ० कगचज० अक्लीबेदीर्घः अंत्यव्यं० ए सूत्रोथी भयस्सई रूप श्राय. सं. बृहस्पति तेने ष्पस्पयोःफः बाकी पूर्ववत् श्रश् भयप्फई सं. बृहस्पति तेने कगटड० अनादौ० ए सूत्रोथी भयप्फई रूप थाय. सं. बृहस्पति तेने ऋतोऽत् वृहस्पति वनस्पत्योःसोवा आनादौ० कगचज० अक्लीबे० अंत्यव्यं० ए सूत्रोथी वहस्सई रूप पाय. सं. बृहस्पति तेने ष्पस्पयोःफः बाकी पूर्ववत् सिद्ध श्राय. सं. बृहस्पति तेने प्रथम पदे बृहस्पति तेने बृहस्पतिवनस्पत्योः सोवा अनादौ० द्विती० कगचज अक्लीवे दीर्घः । अंत्यव्यं ए सूत्रोथी विहसई रूप थाय. बीजे पदे बृहस्पति तेने वृहस्पति वनस्पत्योः पस्पयोः फः बाकी पूर्ववत् थाय एटले विहप्फई रूप थाय. त्रीजे पके पूर्वनीजेम विहप्पई रूप थाय. तेवीरीते वुहस्सई वुहप्पई रूप थाय. बृहस्पति शब्दने इ तथा उ अवाश्री विहस्सई विहप्फई विहप्पई वुहस्सई बुहप्फई वुहप्पई एवां रूप थाय. ॥ १३७ ॥
मलिनोनयशुक्ति-बुप्तारब्ध-पदातेर्मश्लावद
सिप्पि-बिक्का-ढत्त-पाश्कं ॥ १३७॥ मलिनादीनां यथासंख्यं मश्लादय श्रादेशा वा जवन्ति ॥ मलिन । मश्लं मलिणं ॥उन्नय । श्रवहं । उवह मित्यपि केचित्। अवहो-श्रासं। उन्नयबलं ॥आर्षे । उनयोकालं ॥ शुक्ति । सिप्पी सुत्ती ॥ बुप्त । [बको जुत्तो ॥ श्रारब्धः। आढत्तो आरो ॥ पदाति । पाश्को पयाई॥
मूल भाषांतर. मलिन उभय शुक्ति छुप्त आरब्ध पदाति ए शब्दोने अनुक्रमे भइल अवह सिप्पि छिक्क आढत्त पाइक एवा आदेश विकटपे थाय. सं. मलिन तेनुं मइलं वाय. पक्ष मलिणं थाय. सं. उभय तेनुं अवहं थाय. केटलाएक उवहं
For Private and Personal Use Only