________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३न्ज
मागधी व्याकरणम्. टीका भाषांतर. पूर्व शब्दने पुरिम एवो 'आदेश विकटपे पाय. सं. पूर्व तेने चाखता सूत्रे विकल्पे पूर्व ने पुरिम आदेश थाय. पी क्लीबे सम् मोनु० ए सूत्रोथी पुरिमं रूप थाय. बीजे पदे पूर्व तेने सर्वत्र अनादी० हखःसंयोगे क्लीबेसूम् मोनु० ए सूत्रोथी पुव्वं रूप थाय. ॥ १२५॥
त्रस्तस्य हित्थ-तट्ठौ ॥ १३६ ॥ त्रस्त शब्दस्य हित्थ तट्ट इत्यादेशौ वा जवतः॥हित्थं तद्वं तत्थं ॥ - मूल भाषांतर. त्रस्त शब्दने हित्थ अने तट्ट एवा आदेश विकटपे थाय. सं. त्रस्त तेनां हित्थं तटुं तत्थं एवा रूप थाय.
॥ढुंढिका ॥ त्रस्त ६१ हित्थश्च तहश्च हित्थतहो १५ त्रस्त- अनेन वा त्रस्तस्य हित्थः तहश्च ११ क्लीबे सम् मोनु हत्यं तह ॥ १३६ ॥
टीका भाषांतर. त्रस्त शब्दने हित्थ अने तट्ट एवा आदेश थाय. सं. त्रस्त तेने चालता सूत्रे विकटपे त्रस्तने हित्थ तया तट्ट एवा आदेश थाय. क्लीबे सम् मोनु० ए सूत्रोथी हत्थं तहँ एवां रूप श्राय. ॥ १३६॥
बृहस्पतौ बहो नयः॥१३॥ बृहस्पति शब्दे बह इत्यस्यावयवस्य नय इत्यादेशो वा जवति ॥ नयस्सई जयप्फई जयप्पई ॥ पदे । बहस्सई । बहप्फई। वहप्पई ॥ वा बृहस्पतौ ( १० १३७ ) इति श्कारे उकारे च विहस्सई । बिहफई। बिहप्पई । बुहस्सई । बुहप्फई । बुहप्पई ॥ १३७ ॥
मूल भाषांतर. बृहस्पति शब्दनां वृह एटला अवयवने भय एवो आदेश विकटपे थाय. सं. बृहस्पति तेनां भयस्सई भयप्फई भयप्पई एवां रूप आय वा बृहस्पती ए सूत्रे इ तथा उ थाय. एटले इकारे विहस्सई बिहप्फई बिहप्पई एवां रूप थाय. उकारमा बुहस्सई बुहप्फई बुहप्पई एवां रूप थाय. १३७
॥ टुंढिका ॥ बृहस्पति ७१ बह ६१ जय ११ बृहस्पति- इतोऽत् वृ व अनेन वा बह इत्यस्य जय श्रादेशः बृहस्पतिवनस्पत्योःसोवा सस्य गः श्रनादौ हित्वं स्स कगचजेति नलुक् ११ अक्कीबे दीर्घः अंत्यव्यं० सलुक् नयस्सई । बृहस्पति- स्पस्य फः शेषं तथैव नयप्फई। बृहस्पति कगटडेति सबुक् अनादौ हित्वं जयप्फई । बृहस्पति वा बृहस्पति वृ
For Private and Personal Use Only