________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३७
॥ ढुंढिका ॥ वैडूर्य ६१ वेरुविधा ११ वैडूर्य- अनेन वैडूर्यस्य वेरुलिय ११ क्लीबे सूम् मोनु वेरुलियं । वैडूर्य ऐत एत् वै वे ह्रस्वः दू मु द्यय्यांजाः यस्य जः अनादौ हित्वं ११ क्लीबेसम् मोनु वेडूऊं ॥ १३३॥
टीका भाषांतर. वैर्य शब्दने वेरुलिअ एवो विकटपे आदेश थाय. सं- वैडूर्य तेने चालता सूत्रे वेरुलिय एवो आदेश थाय. पनी क्लीबेसम् मोनु० ए सूत्रोथी वेरुलियं रूप पाय. पदे वैडूर्य तेने ऐत एत् इस्वाद्यय्यर्याजःअनादौक्लिवेसम् मोनु० ए सूत्रोथी वेडुज रूप थाय. ॥ १३३ ॥
एहिं एत्ता इदानीमः ॥ १३४ ॥ अस्य एतावादेशौ वा नवतः ॥ एम्हि । एत्ताहे । श्वाणि ॥ __ मूल भाषांतर. इदानीम् शब्दने एलि एत्ताहे एवा आदेश विकटपे श्राय. संइदानीम् तेनां अहिं एत्ताहे एवां रूप वाय. पर इआणिं एवं रूप थाय.
॥ढुंढिका ॥ एम्हि ११ एत्ताहे११ श्दानीम् ६१श्दानीम् अनेनवा श्दानी स्थानेएह्नि एत्ताहे इत्यादेशौ श्रव्यय० सूलुक् एह्नि एत्ताहे पदे श्दानीम् कगच जेति दलुक् पानीयादिष्वत् नी नि नोणः श्याणिं ॥ १३४ ॥
टीका भाषांतर. इदानीम् शब्दने एह्नि एत्ताहे एवा आदेश विकटपे थाय. संइदानीम् तेने चालता सूत्रे इदानीम् ने स्थाने एहिं एत्ताहे एवा आदेश थाय. पी अव्यय० मुलुक ए सूत्रे एहि एत्ताहे एवां रूप थाय. पदे इदानीम् तेने कगचज पानीयादिष्वत् नोणः ए सूत्रोथी इयाणिं एवं रूप थाय. ॥ १३ ॥
पूर्वस्य पुरिमः ॥ १३५॥ पूर्वस्य स्थाने पुरिम इत्यादेशो वा नवति ॥ पुरिमं पुवं ॥.
मूल भाषांतर. पूर्व ने स्थाने पुरिम एवो आदेश विकटपे थाय. सं. पूर्व तेनां पुरिमं पुब्वं एवां रूप श्रायः ॥ १३५ ॥
॥ लुढिका ॥ पूर्व ६१ पुरिम ११ पूर्व- अनेन वा पूर्वस्य पुरिमः ११ क्वीबे सम् मोनु पुरिमं पदे पूर्व सर्वत्र रबुक् अनादौ हित्वं व ह्रस्वःसंयोगे पु ११ क्लीबे सम् मोनु पुत्वं ॥ १३५ ॥
For Private and Personal Use Only