________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
मागधी व्याकरणम्. मूल भाषांतर. धृति शब्दने दिहि एवो आदेश विकटपे थाय. सं. धृति तेनां दिही धिई एवां रूप थाय.॥ १३१ ॥
॥ ढुंढिका ॥ धृति ६१ दिहि ११ धृति- अनेन दिहि अलीबे दीर्घः दिही पदे इत्कृपादौ धृ धि कगचजेति त्लुक् ११ थक्लीबे दीर्घः अंत्यव्यंग स्बुक् धिई ॥ १३१ ॥
टीका भाषांतर. धृति शब्दने दिहि एवो विकटपे आदेश थाय. सं. धृति तेने चालता सूत्रे दिहि आदेश वाय. पठी अक्लीवे दीर्घः ए सूत्रे दिही रूप थाय. पके धृति तेने इत्कृपादौ कगचज० अक्लीवे दीर्घः अंत्यव्यं० ए सूत्रोथी धिई रूप थाय.
मार्जारस्य मञ्जर-वञ्जरौ॥ १३२॥ मार्जार शब्दस्य मञ्जर वञ्जर इत्यादेशौ वा जवतः ॥ मञ्जरो वञ्जरो॥ पदे । मजारो॥
मूल भाषांतर. मार्जार शब्दने मञ्जर अने वञ्जर एवा आदेश विकटपे थाय. सं. मार्जार तेनां मञ्जरो वञ्जरो एवां रूप थाय. पदे सं. मार्जार तेनुं मज्जारो एवं रूप थाय. ।। १३२॥
॥ टुंढिका ॥ मार्जार ६१ मञ्जरश्च वजरश्च मञ्जर वञ्जरौ १५ मार्जार अनेन वा मार्जारस्य मञ्जर वञ्जर इत्यादेशौ ११ श्रतःसे?ः मञ्जरो वञ्जरो । पदे मार्जार ह्रस्वःसंयोगे मा म सर्वत्र रखुक् अनादौ हित्वं ११ अतः सेझैः मजारो ॥ १३ ॥ टीका भाषांतर. मार्जार शब्दने मञ्जर अने वञ्जर एवा आदेश थाय. सं माार तेने चालता सूत्रे विकल्पे मञ्जर अने वञ्जर एवा आदेश थाय. पठी अतःसेडों: ए सूत्रथी मञ्जरो वञ्जरो एवा रूप थाय. पदे मार्जार तेने हवःसंयोगे सर्वत्र अनादौ० अतःसेडोंः ए सूत्रोथी मज्जारो रूप थाय. ॥ १३२॥
वैडूर्यस्य वेरुलिअं॥१३३ ॥ वैडूर्यशब्दस्य वेरुविय इत्यादेशो वा नवति ॥वेरुलि। वेमुळं॥१३३ ॥ मूलभाषांतर. वैडूर्य शब्दने वेरुलिअ एवो आदेश विकटपे आय. सं वैडूर्य तेना वेरुलिअं वेडुजं एवां रूप थाय. ॥ १३३ ॥
For Private and Personal Use Only