________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
३८३
आदेश थाय. सं. दुहिता तेनां धूआ दुहिआ एवां रूप याय. सं. भगिनी तेनां बहिणी भइणी एवां रूप थाय.
॥ ढुंढिका ॥
डुहिता च जगिनी च दुहितृ- जगिन्यौ तयोः ६२ धूया च बहिणी च धूया - बहिण्यौ तयोः १२ हित- अनेन दुहितु स्थाने धूथा ११ अंत्यव्यंजन सलुक धूा पदे पुहित ११ खखादेम सिस्थाने डा श्रा इति मित्यं लुक कटडेति तुलुक डुद्दिश्रा जगिनी - अनेन वा जगिनी स्थाने बहिणी ११ अंत्यव्यं० सलुक् बहिणी पदे जगिनी कगचजेति लुक् नोणः अंत्यव्यं० सलुक् इणी ॥ १२६ ॥
टीका भाषांतर. दुहितु अने भगिनी शब्दने विकल्पे धूआ तथा बहिणी एवा अनुक्रमे आदेश थाय. सं. दुहितृ तेने चालता सूत्रे दुहितृने स्थाने धूआ थाय. पी अंत्यव्यं ए सूत्रे धूआ रूप याय. पछे दुहितृ तेने स्वस्रादेर्डा ० डित्वपणार्थी ऋनो लुकू याय. कगटड० ए सूत्रे दुहिआ रूप याय. सं. भगिनी तेने चालता सूत्रे विकल्पे भगिनीने स्थाने बहिणी थाय. पनी अंत्यव्यं० ए सूत्रे बहिणी रूप थाय. पदे सं. भगिनी तेने कगचज० नोणः अंत्यव्यं० ए सूत्रोथी भइणी रूप याय. १२६ वृक्ष - दिप्तयो रुक्ख - बढौ ॥ १२७ ॥
वृक्ष क्षिप्तयोर्यथासंख्यं रुक्ख छूढ इत्यादेशौ वा जवतः ॥ रुक्खो वच्छो । छूढं । खित्तं । जज्छूढं । क्खित्तं ॥
मूल भाषांतर. वृक्ष ने क्षिप्त शब्दने अनुक्रमे रुक्ख ने छूढ एवा विकल्पे आदेश याय. सं. वृक्ष तेनां रूक्खो बच्छो एवां रूप थाय. सं. क्षिप्त तेनां छूढं वित्तं एवां रूप याय. सं. ऊत्क्षिप्त तेना ऊच्छूढं ऊक्वित्तं एवां रूप याय. १२७ ॥ ढुंढिका ॥
वृक्षश्च दितं च वृक्ष क्षिप्ते तयोः ६२ रूक्खश्च छूढश्च रूक्खछूढौ १२ वृक्ष - श्रनेन वा वृक्षस्थाने रुक्ख ११ अतः सेर्डोः रुक्खो प वृक्ष ११ रुतोऽत् वृ व बोऽक्षादौ तस्य वः श्रनादौ द्वित्वं द्वितीय० पूर्व व बः ११ अतः सेर्डोः वचो । दिप्त - अनेन वा दिप्त स्थाने छूढः ११ क्लीबे सम् मोनु० बुढं पदे दिप्स- कः खः हि ख कगटडेति प्रलुक् श्रनादौ द्वित्वं द्वितीय० मोनु० खित्तं । उत्पूर्व छूढं उच्छूढं उक्खित्तं पूर्ववत्
॥
For Private and Personal Use Only
कचित्तु बौ
११ क्लीबे सम्
१२७ ॥