________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
मागधी व्याकरणम्. सध्येह्यज्ञः ह्य ऊ अनादौ हित्वं द्वितीय पूर्व जजः ११क्कीबे स्म् मोनु गुज्कं । सह्य- अनेन वा हस्थाने यः यस्थाने हः११ श्रतः से?ः सय्हो पदे सह्य- साध्वसध्यह्यांः कः ह्यस्य ऊः श्रनादौ हित्वं द्वितीयतुर्य पूर्वजः जः ११ अतः सेझैः सज्जो० ॥ १४ ॥
टीका भाषांतर. ह्य शब्दना ह तथा यनो विकल्पे व्यत्यय थाय. सं. गुह्य- तेने चालता सूत्रे विकटपे हने स्थाने य थाय. अने यने स्थाने ह थाय. पली क्लीबे सम् मोनु० ए सूत्रोथी गुरहं रूप थाय. पके गुह्य तेने साध्वसध्य० अनादौ० द्वितीयतुर्य० क्लीबे सम् मोनु० ए सूत्रोथी गुज्झं रूप धाय. सं. सह्य तेने चालता सूत्रे हने स्थाने य थाय. अने यने स्थाने ह थाय. पनी अतासेडोंः ए सूत्रथी सय्हो रूप थाय. पक्ष सं. सह्यः तेने साध्वसध्या० अनादौ० दितीयतुर्य अतःसे?: ए सूत्रोथी सज्झो रूप थाय. ॥ १२ ॥
स्तोकस्य थोक-थोव-थेवाः ॥ १२५॥ स्तोकशब्दस्य एते त्रय आदेशा नवन्ति वा ॥ थोकं थोवं थेवं । पदे थोकं ॥
मूल भाषांतर. स्तोक शब्दने थोक थोव थेव एवा त्रण आदेश विकटपे पाय. सं. स्तोक तेनां थोक थोव थेव एवां रूप थाय.
॥ढुंढिका ॥ स्तोक ६१ थोकश्च थोवश्च थेवश्च थोकथोवथेवाः १३ स्तोक अनेन वा प्रथमे स्तोकस्य थोक द्वितीये स्तोकस्य थोव तृतीये स्तोकस्य थेव ११ क्लीबे सम् मोनु थोकं थोवं थेवं पदे स्तोक- स्तस्य थोड समस्त थोक- कगचजेति कबुक् ११ क्लीबे स्म् मोनु थोकं ॥ १२५॥
टीका भाषांतर. स्तोक शब्दने थोक थोव थेव एवा आदेश थाय. सं. स्ताक तेने चालता सूत्रे विकटपे प्रथम पके स्तोक ने थोक थाय बीजे थोव अने त्रीजे थेवएवा आदेश थवाथी थोकं थोवं थेवं एवां त्रण रूप थाय. पदे सं. स्तोक तेने स्तस्य थोडसम० कगचज क्लीबे सम् मोनु० ए सूत्रोथी थोअं रूप थाय. ॥ १२५ ॥
उहित-नगिन्यो—ा-बहिण्यौ ॥ ११६॥ अनयोरेतावादेशो वा नवतः ॥ धूश्रा उहिया । बहिणी नश्णी ॥ मूल भाषांतर. दुहित अने भगिनी शब्दने धूआ तथा बहिणी एवा विकटपे
For Private and Personal Use Only