________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०१
हितीयःपादः। टीका भाषांतर. लघुक शब्दना घनो ह करी ल तथा हनो विकल्पे व्यत्यय थाय. सं. लघुक तेने खघथ० चालता सूत्रे व्यत्यय थाय एटले लहुने स्थाने हलु थाय. पठी कगचज क्लीबेसूम मोनु० ए सूत्रोथी हलुअं रूप थाय. पदे लघुक तेने खघथ० कगचज० क्लीबेसम् मोनु० ए सूत्रोथी लहुअं रूप थाय. घनो व्यत्यय करी पदना आदिपणांथी ह प्राप्त न थाय. तेथी ह करवानी जरुर . ॥ १२ ॥
ललाटेल-डोः॥१२३ ॥ ललाटशब्दे लकारडकारयोर्व्यत्ययो नवतिवा। णडालं णलाडं। ललाटे च [१०२५७] इति श्रादेलस्य ण विधानादिह द्वितीयो लः स्थानी॥
मूल भाषांतर. ललाट शब्दना ल तथा डनो विकटपे व्यत्यय श्राय. सं. ललाट तेनां णडालं णलाडं एवां रूप आय. ललाटेच ए प्रथम पादना २५७ ना सूत्र प्रमाणे आदि लनो ण थाय तेथी अहिं बीजो ल स्थानी जाणवो.
॥ढुंढिका॥ ललाट ३१ लश्च ड च लडौ तयोः ६५ ललाट- ललाटे च श्रादिलस्य णः अनेन व्यत्ययः लाटस्थाने माल टामान टस्याजाणःअनेन व्यत्ययः लान टस्य डः११ क्लीबे स्म् मोनु एमालं पदे ललाटे च आदि लस्य णः टोडः टस्य मः ११ क्लीबे सूम् मोनु० णमालं ॥ १२३॥
टीका भाषांतर. ललाट शब्दना ल तथा डनो विकटपे व्यत्यय थाय. सं. ललाट तेने ललाटेच ए सूत्रे आदि लनो ण थाय. चालता सूत्रे व्यत्यय आय. पी लाटने स्थाने काल थाय. पी टोड: क्लीबे सम् मोनु० ए सूत्रोथी णडालं रूप थाय. पदे ललाट तेने आदि लनो ण थाय. पी टोडः क्लीवे सूम् मोनु० ए सूत्रोथी णडालं रूप थाय. ॥ १२३ ॥
ह्ये ह्योः ॥ १२४॥ ह्यशब्दे हकार यकारयोर्व्यत्ययो वा नवति ॥ गुह्यम् गुय्हं गुज्जं ॥ सह्यः । सय्हो सज्जो ॥ १२४ ॥
मूल भाषांतर. ह्य शब्दना ह अने यनो विकटपे व्यत्यय थाय. सं. गुह्य तेना गुरहं गुज्झं एवा रूप थाय. सं. सह्यः तेनां सरहो सज्झो एवा रूप थाय. ॥१४॥
॥ढुंढिका ॥ दू च यश्च ह्यः तस्मिन् ७१ ह च यश्च ह्यौ तयोः ६२ गुह्य- अनेन वा हस्थाने य यस्थाने इ ११ क्लीबे सम् मोनुण गुय्हं- पदे गुह्य- साध्व
For Private and Personal Use Only