________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
मागधी व्याकरणम् . रूप श्राय. सं. ह्रद तेने अत एत् सोतु समागध्यां अंत्यव्यं० आर्ष प्रयोग होवाश्री हृद नो हर थाय. पली कगचज० ए सूत्रे हरए रूप श्राय. सं. महापुंडरीक तेने दीर्घ हृस्वौ मिथो वृत्तौ दाह पानीयादि० एतः एत सौपुंसि मागध्यां कगचज० अंत्यव्यं० ए सूत्रोथी महपुंडरीए एबुं रूप थाय. ॥ १२० ॥
हरिताले रखोर्न वा ॥११॥ हरितालशब्दे रकारलकारयोर्व्यत्ययो वा जवत्ति ॥ हलियारो हरियालो
मूल भाषांतर. हरिताल शब्दना र तथा लनो विकल्पे फारफेर थाय. सं. ह. रिताल तेनां हलिआरो हरिआलो एवां रूप थाय.
॥ढुंढिका ॥ हरिताल ७१रश्च लू च रलौ तयोः ६५ न ११ वा ११ हरिताल- अनेन वा व्यत्ययः रिस्थाने लि लस्थाने रः कगचजेति तलुक् ११ श्रतः सेडोंः हलियारो पदे हरिताल- कगचजेति तबुक् ११ अतः सेर्मोः हरियालो ॥ ११ ॥
टीका भाषांतर. हरिताल शब्दना र तथा लनो विकटपे व्यत्यय थाय. सं. हरिताल तेने चालता सूत्रे विकटपे व्यत्यय थाय एटले रि स्थाने लि थाय. लने स्थाने र थाय. पनी कगचज अतःसेडोंः ए सूत्रोथी हलिआरो रूप थाय. पदे हरिताल तेने कगचज अतःसे?: ए सूत्रोथी हरिआलो रूप थाय. ॥ ११ ॥
लघुके ल-होः ॥ १२॥ लघुकशब्दे घस्य हत्वे कृते लहोर्व्यत्ययो वा जवति ॥ हबुझं । लहुयं ॥ घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोतीति हकरणम् ॥
मूल भाषांतर. लघुक शब्दना घनो ह कर्या पनी ल तथा हनो विकटपे व्यत्यय थाय. सं. लघुक तेनां हलु लहुअं एवां रूप थाय. घनो अदलो बदलो करवाश्थी पदना आदिपणाथी हनी प्राप्ति न वाय. तेथी ह करवानी जरूर . ॥ १२ ॥
॥ढुंढिका ॥ लघुक ७१ लश्च ह च लहौ तयोः६५ लघुक-खघथ घु हु थनेन व्यत्ययः लहुस्थाने हबु- कगचजेति कबुक् ११ क्लीवे स्म् मोनु हबुझं पदे लघुक-खघथ घु हु कगचजेति क्लुक् ११ क्लीबे स्म् मोनु लहुरं घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोति इति हकरणं ॥१२॥
For Private and Personal Use Only