________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयःपादः।
३७७ टीका भाषांतर. एक स्वरवाला पदमां जे श्वस् अने स्व आवे तेमना अंत्यव्यंजननी पूर्वे उ थाय. सं. श्वस् तेने अंत्यव्यंजन ण व एवो विश्लेष करी वनी पूर्वे उ थाय. पी लोकात् शसोः सः एच्छय्यादौ ए सूत्रोथी सुवे रूप थाय. सं. कृत तेने ऋतोऽत् कगचज० अवर्णो क्लीबेसम् मोनु० ए सूत्रोथी कयं रूप थाय. सं. स्व० तेने स व एवो विश्लेष करी व नी पूर्वे उ थाय. पजी अतः सर्वादेर्वाजम् ए सूत्रे जस् ने स्थाने ए श्राय. डित्यं ए सूत्रोथी सुवे रूप थाय. सं. जनाः तेने नोणः जस् शम्ङसि जस् शसोलुक ए सूत्रोथी जणा रूप थाय. सं. स्वजन तेने सर्वत्र कगटड० अवर्णो नोणः अतःसे?ः ए सूत्रोथी सयणो रूप थाय. ॥ ११४ ॥
॥ ज्यायामीत् ॥ ११५॥ ज्याशब्दे अंत्यव्यंजनात्पूर्व ईद नवति ॥ जीया ॥
मूल भाषांतर. ज्या शब्दना अंत्यव्यंजननी पूर्वे ई थाय. सं. ज्या शब्द तेनुं जीआ रूप थाय. ॥ ११५॥
॥ढुंढिका॥ ज्या- ११ ईत् ११ ज्या- ज् या इति विश्लेषे अनेन यापूर्वं ६: लोकात् कगचजेति यबुक् ११ अंत्यव्यंग सबुक् जीया ॥ ११५ ॥
टीका भाषांतर. ज्या शब्दना अंत्य व्यंजननी पूर्व ई पाय. सं. ज्या- तेने ज् या एवो विश्लेप करी चालता सूत्रे यानी पूर्व ई थाय. लोकात् कगचज० अंत्यव्यं ए सूत्रोथी जीआ रूप धाय. ॥ ११५॥
करेणू-वाराणस्योर-णोर्व्यत्ययः ॥ १२६॥ अनयो रेफणकारयोर्व्यत्ययः स्थितिपरिवृत्तिनवति ॥ करू । वाणा रसी ॥ स्त्रीलिंगनिर्देशात्पुंसि न भवति । एसो करेणू ॥
मूल भाषांतर करेणू अने वाराणसी शब्दना रेफ तथा ण अक्षरनो व्यत्यय ( उलटापालटुं) थाय. सं. करेणू तेनु कणेरू थाय. सं. वाराणसी तेनुं वाणारसी थाय. स्त्रीलिंगनो निर्देश के तेथी पुंलिंगे करेणू शब्द होय तो सं. एषः करेणू तेनुं एसो करेणू एवं रूप थाय. ॥ ११६॥
॥ टुंढिका ॥ करेणूश्च वाराणसी च करेणूवाराणस्यौं तयोः ६५ र च णू च रणौ तयोः ६५ व्यत्यय ११ करेणू अनेन व्यत्ययः रेणू स्थाने णेरू ११ अंत्यव्यंग स्बुक् कणेरू वाराणसी- अनेन व्यत्ययः राणस्थाने णार ११
For Private and Personal Use Only