________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इन
मागधी व्याकरणम्. अंत्यव्यं स्लुक् वाणारसी। एतद् अंत्यव्यं बुक् तदश्च अक्लीवे दस्य सः ११ श्रतःसे?ः एसो अक्कीबे लुक् करेणू ॥ ११६ ॥
टीका भाषांतर. करेणू अने वाराणसी शब्दना र तथा णनो व्यत्यय थाय. सं. करेणू तेने चालता सूत्रे व्यत्यय थाय एटले रेणू ने स्थाने णेरू थाय. पनी अंत्यव्यं० ए सूत्रे कणेरू रूप थाय. सं. वाराणसी तेने चालता सूत्रे व्यत्यय वाय. एटले राणने स्थाने णार थाय. पळी अंत्यव्यं० ए सूत्रे वाणारसी रूप श्राय. सं. एतद् तेने अंत्यव्यं० तदश्च अक्लीवे अतः से?: ए सूत्रोथी एसो एवं रूप थाय. सं. करेणू तेने अक्लीबे ऋक् ए सूत्रथी करेणू रूप थाय. ११६
आलाने लनोः ॥ १२७॥ आलानशब्दे लनोर्व्यत्ययो भवति । आणालो । श्राणाल- क्खम्नो ॥ मूल भाषांतर. आलान शब्दना ल अने ननो व्यत्यय ( अदलोबदलो) थाय. सं. आलान तेनुं आणालो थाय. सं. आलान-स्तंभ तेनुं आणालक्खम्भो रूप थाय.
॥ढुंढिका ॥ आलान ७१ च च लनौ तयोः ६२ श्रालान- अनेन व्यत्ययः लानस्थाने नालः नोणः श्रतः सेोंः आणालो बालानस्तंनः आणालो पूर्ववत् स्तंजः स्तंनेस्तोवा स्तस्य खः अनादौ हित्वं द्वितीयतुर्य पूर्व स्ख कर१ श्रतः से?ः आणालक्खम्नो ॥ ११७ ॥ टीका भाषांतर. आलान शब्दना ल अने ननो व्यत्यय थाय. एटले लान शब्दने स्थाने नाल थाय. नोणः अतः सेोंः ए सूत्रोधी आणालो थाय. सं. आलानस्तंभ तेमां आणालो पूर्ववत् सिद्ध थाय. सं. स्तंभ तेने स्तंभेस्तोवा अनादौ० द्वितीय० अतः सेझैः ए सूत्रोथी आणाल- क्खम्भो एवं रूप पाय. ॥ ११७॥
अचलपुरे च-लोः॥ ११७ ॥ अचलपुरशब्दे चकार- लकारयो यंत्ययो नवति ॥ अलचपुर ॥
मूल भाषांतर. अचलपुर शब्दना च तथा लनो व्यत्यय श्राय. सं. अचलपुरं तेनुं अलचपुरं श्राय. ॥ ११ ॥
॥ टुंढिका ॥ अचलपुर ७१ य च ल च यलो तयोः ६२ अचलपुर- अनेन व्यत्ययः चलस्थाने लच ११ क्वीबे सम् मोनुस्वारः श्रलचपुरं ॥ ११ ॥
For Private and Personal Use Only