________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३७५ ए सूत्रोश्री मुरुक्खो रूप थाय. पक्ष सं. मूर्ख तेने इस्वःसंयोगे सर्वत्र अनादौ द्वितीय० अतःसेझैः ए सूत्रोथी मुक्खो रूप पाय. सं. द्वार तेने द् वा एवो विश्लेष करी चालता सूत्रे विकटपे पूर्वने इ थाय. लोकात् क्लीबे सम् मोनु० ए सूत्रोथी दुवारं रूप श्राय पदे कगचज० ए सूत्रथी वारं रूप थाय. ज्यारे सर्वत्र ए सूत्रे व नोलुक् थाय त्यारे दारं एवं रूप थाय. ॥ ११२ ॥
तन्वीतुल्येषु॥११३ ॥ उकारांता ङी प्रत्ययांतास्तन्वीतुख्याः। तेषु संयुक्तस्यान्त्यव्यंजनात्पूर्व जकारो नवति ॥ तणुवी । लहुवी । गरुवी । बहुवी । पुहुवी । मनवी॥ क्वचिदन्यत्रापि । त्रुघ्नम् ॥ आर्षे । सूक्ष्मम् । सुहुमं ॥
मूल भाषांतर. उकारांत अने ङी प्रत्ययांत एवा तन्वी जेवा शब्दोना जोडाक्षरना अंत्यव्यंजननी पूर्व उकार श्राय. सं. तन्वी तेनुं तणुवी थाय. सं. लघ्वी तेनुं लहुवी थाय. सं. गुर्वी तेनुं गरुवी थाय. सं. बह्री तेनुं बहुवी थाय. सं. पृथ्वी तेनुं पुहुवी थाय. सं. मृद्धी तेनुं मउवी श्राय. कोइ ठेकाणे बीजे पण श्राय . जेम सं. स्रुघ्नम् तेनुं सुरुग्धं थाय. आर्ष प्रयोगमां सं. सुक्ष्म्म् तेनुं सुहुमं थाय.
॥ढुंढिका ॥ तन्व्या तुझ्याः तन्वीतुल्यास्तेषु ७३ तन्वी लध्वी- न् वी इति विश्लेषे अनेन वा पूर्व उः लोकात् प्रथमे नोणः द्वितीये खघथ उतो मुतुकुलादिष्वत् ११ अंत्यव्यंग स्बुक् तणुवी लहुवी उतो मुकुलादिप्वत् गुगवी र वी इति विश्लेषे अनेन वा पूर्वं उः लोकात् ११ अंत्यव्यंग गरुवी । बह्वी- ह वी इति विश्लेषे अनेन वा पूर्व उः ल उः बहुवी पृथ्वी- थू वी इति विश्लेषे अनेन वी पूर्व उः लोकात् खघथध० ११ अंत्यव्यंजन पुहुवी । मृही इतोऽत् मृ म द् वी इति विश्लेषे अनेन वा पूर्व उः कगचजेति ढुक् ११ अंत्यव्यंज स्बुक् मजवी त्रुघ्न-स् र विश्लेषे अनेन पूर्व अधोमनयां यलुक् अनादौ हित्वं द्वितीयतु पूर्व घ गः ११ क्लीबेस्म् मोनु सुरुग्धं पार्षे सूदा शब्देऽपि ऊकारः सूमः ह्रस्वःसंयोगे सू सु झू म इति विश्लेषे मपूर्व उः लोकात् सूक्ष्मे होवा हु ११ क्वीबे सम् मोनु सुहुमं ॥ ११३ ॥ टीका भाषांतर. उकारांत डी प्रत्ययांत एवा तन्वी तुल्य शब्दोना जोडाक्षरने अंत्यव्यंजननी पूर्वे उ थाय. सं. तन्वी लघ्वी तेने न् वी म् वी एवो विश्लेष करी
For Private and Personal Use Only