________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
मागधी व्याकरणम्.
पद्म-बम-मूर्ख-छारे वा ॥ ११ ॥ एषु संयुक्तस्यान्त्यव्यंजनात्पूर्व उद् वा नवति ॥ पउमं पोम्मं । उउमं बम्मं । मुरुक्खो मुक्खो । कुवारं पदे वारं । देरं । दारं ॥
मूल भाषांतर. पद्म छद्म मूर्ख अने द्वार ए शब्दोना जोडाक्षरना अंत्यव्यंजननी पूर्व विकटपे उ श्राय. सं. पद्म तेनुं पउमं पोम्म एवां रूप थाय. सं. छद्म तेनां छउमं छम्मं एवा रूप धाय. सं. मूर्ख तेनां मुरुक्खो मुक्खो रूप श्राय. सं. दार तेना दुवा. रं वारं देरं दारं एवां रूप थाय. ॥ ११२॥
॥ ढुंढिका ॥ पद्मं च बद्म च मूर्खश्च घारं च पद्मबद्ममूर्खछारं तस्मिन् पद्मउद्ममूखंधारे ७१ वा ११ पद्म-दम इति विश्लेषे अनेन वापूर्व उः लोकात् पनमं उत् पञए वा ११ प्पो कगचजेति । ढुक् ११ क्लीबे सम् मोनु पजमं पदे पद्म- उत्पदहेसह उ पोम्मं । बद्मन् अंत्यव्यंग न्बुक् द्मविश्लेषे अनेन वा मपूर्व उ लोकात् बकुम इति स्थिते कगचजेति बुक् ११ क्लीबे सम् मोनु बउमं । पदे बद्मन्-अंत्यव्यंग नलुक् कगटडेति दलुक् अनादौ हित्वं ११ क्लीबे सम् मोनु उम्मं । मूर्ख-हवःसंयोगे मू मु र ख इति विश्लेषे अनेन खपूर्व उः अनादौ हित्वं हि. तीयपूर्व ख कः ११ अतःसे?ः मुरुक्खो । पदे मूर्ख-हस्वःसंयोगे मू मुर्ख सर्वत्र रखुक् अनादौ द्वित्वं द्वितीय० ११ अतःसे?ः मुक्खो। छार-द् वा इति विश्लेषे अनेन वा पूर्व श लोकात् ११ क्लोवे स्म् मोनु० कुवारं । पदे कगचजेति दबुकू वारं सर्वत्र वबुक् दारं ॥ ११ ॥
टीका भाषांतर. पद्म छद्म मूर्ख अने द्वार शब्दना जोडाकरना अंत्यव्यंजननी पूर्व विकटपे उ थाय. सं. पद्म तेने दम एवो विश्लेष करी चालता सूत्रे द नी पूर्व उ थाय. पनी लोकात् नियमश्री पदुमं रूप थाय. पी उत्पद्मएवा कगचज क्लीये सम् मोनु० ए सूत्रोधी पउमं रूप थाय. पदे पद्म तेने उत्पदहेसहउओ ए सूत्रथी पोम्मं रूप थाय. सं. छद्मन् तेने अंत्यव्यं० द म एवो विश्लेष करी आसूत्रे विकल्पे म नी पूर्वे उ थाय. लोकात् ए सूत्रोथी छदुम एवं थाय पनी कगचज क्लीवे सम् मोनु० ए सूत्रोथी छउभं रूप थाय. पदे छद्मन् तेने अंत्यव्यं० कगटड अनादरै क्लीवे सूम् मोनु० ए सूत्रोथी छम्मं रूप थाय. सं. मूर्ख तेने हस्वःसंयोगे र ख एवो विश्लेष करी चालता सूत्रे व नी पूर्वे उ थाय. पठी अनादौ० द्वितीय० अतःसेडोंः
For Private and Personal Use Only