________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३३ कसणो पदे कृष्ण- कृतोऽत् कृ क सूदमश्नष्णेतिएहः श्रतः सेझैः कएहो विष्णो विएहो पूर्ववत् ॥ ११० ॥ टीका भाषांतर. वर्णवाची एवा कृष्ण शब्दना जोडाक्षरना अंत्यव्यंजननी पूर्वे अ तथा इ विकटपे थाय. सं. कृष्ण तेने ष ण एवो विश्लेष करी प्रथम पदे णनी पूर्वे इ थाय. बीजे परे अल्लोकात् शषोः सः नोणः अतःसेझैः ए सूत्रोथी किसिणो तथा कसणो एवां रूप थाय. त्रीजे पदे ऋतोऽत् सूक्ष्मश्नष्ण अतःसेटः ए सूत्रोथी कण्हो रूप श्राय. सं. विष्णो तेनुं पूर्ववत् विण्हो रूप थाय. ॥ ११ ॥
उच्चाईति ॥ १११॥ अर्हत् शब्दे संयुक्तस्यान्त्यव्यंजनात्पूर्व उत् अदितौ च नवतः ॥ अरुहो थरहो अरिहो । अरुहन्तो अरहन्तो अरिहन्तो ॥
मूल भाषांतर. अर्हत् शब्दना जोडावना अंत्यव्यंजननी पूर्वे उ अ इ एवा अझरो थाय. सं. अर्हत् तेना अरुहो अरहो अरिहो एवा रूप थाय. सं. अहंत तेनां अरुहन्तो अरहतो अरिहन्तो एवां रूप पाय. ॥ १११॥
॥ ढुंढिका ॥ उत् ११ च ११ अर्हत् ७१ अर्हत् अर्हतीति अझैव् श्रव् प्रत्ययः लोकात् अर्ह इति जाते रह इति विश्लेषे अनेन प्रथमे हपूर्व उहितीये हपूर्व थ तृतीये हपूर्व सर्वत्र लोकात् ११ श्रतःसे?ः अरुहो । अरहो थरिहो ॥ अर्हतीति अर्हत् श्रुगहिषाहः शतृशतुस्तुत्येशम्हतप्रत्ययः अत् लोकात् अर्हतत्तमाणो अतःस्थाने त्त व्यंजनाददंतेऽत् लोकात् अनेन र ह इति विश्लेषे प्रथमं हपूर्वं जः द्वितीये.थः तृतीये ः लोकात् ११ अरुदन्तो अरदन्तो अरिहन्तोः ॥ ११ ॥
टीका भाषांतर. अर्हत् शब्दना जोडादरना अंत्यव्यंजननी पूर्वे उ अ इ एवा अदरो थाय. सं अहत् (योग्य थाय) ते तेने वर्तमान कृदंतनो प्रत्यय आवे पनी रह एवो विश्लेष करी चालता सूत्रे प्रथम हनी पूर्व उ थाय. बीजे पदे हनी पूर्व अ थाय. बीजे हनी पूर्वे इ थाय. सर्वत्र लोकात् अतःसे?: ए सूत्रोथी अरुहो अरहो अरिहो एवां रूप थाय. सं. अहंत् (योग्य थाय ते) ते ठेकाणे शतृ प्रत्यय आवे. पनी लोकात् अर्हत्तमाणो व्यंजनार्दतेऽत् लोकात् चालता सूत्रे र ह एवो विश्लेष करी प्रथम पदे ह नी पूर्वे उ थाय. बीजे पदे ह नी पूर्वे अ थाय. बीजे परे हनी पूर्वे इ थाय. पी लोकात् ए नियमथी अरुहन्तो अरहन्तो अरिहन्तो एवां रूप पाय.
For Private and Personal Use Only