________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितीयःपादः।
३६१ ॥ढुंढिका॥ दमा च श्लाघा च रत्नं च माश्लाघारत्नं तस्मिन् ७१ अंत्यव्यंजन ५१ दमा क् मा इति विश्लेषं कृत्वा अनेन मात् पूर्वं अः लोकात् कमायां को दस्य ठः ११ अंत्यव्यं स्लुक बमा । श्लाघा- शू ला इति विश्लेषं कृत्वा अनेन लात् पूर्व अः लोकात् शपोः सः खघथ घा हा ११ अंत्यव्यंग स्लुक सलाहा। रत्न- त् न इति विश्लेषं कृत्वा नपूर्वः लोकात् कगचजेति त्लुक् अवर्णो अ य नोणः ११ क्लीबे सम् मोनु० रयणं । आर्षे सूक्ष्म ह्रस्वः संयोगे सू सु द म् इति विश्लेषे मपूर्वः अः लोकात् ११ क्लीवे सम् मोनु सुहमं ॥ १०१ ।।
टीका भाषांतर. क्षमा श्लाघा रत्न ए शब्दोना जोडाक्षरनो जे अंत्यव्यंजन तेनी पूर्व अ थाय. सं. क्षमा- तेने क्षु मा एवो विश्लेष करी चालता सूत्रे म नी पेहेला अ थाय. पनी लोकात् क्षमायां को क्षस्य छ: अंत्यव्यं० ए सूत्रोथी छमा एवं रूप थाय. सं. श्लाघा तेने श ला एवो विश्लेष करी चालता सूत्रे ल नी पूर्वे अ थाय पली लोकात् शषोः सः खघथ अंत्यव्यंग ए सूत्रोथी सलाहा रूप बाय. सं. रत्न तेने त् न् एवो विश्लेप करी न पूर्व अ थाय. लोकात् कगचज० अवर्णो० नोणः क्लीबे. सम् मोनु० ए सूत्रोथी रयणं रूप थाय. आप प्रयोगमां सं. सूक्ष्म तेने हवःसंयोगे आर्ष प्रयोगमां क्ष म एवो विश्लेप करी म पूर्व अ थाय. पी लोकात् क्लीवेसम् मोनु० ए सूत्रोथी सुहम रूप थाय. १०१
स्नेहारन्योर्वा ॥१०॥ अनयोः संयुक्तस्यान्त्यव्यंजनात्पूर्वोकारो वा नवति ॥ सणेहो नेहो॥ अगणी अग्गी ॥ मूल भाषांतर. स्नेह अने अग्नि शब्दना जोडाक्षरना अंत्यव्यंजननी पूर्व विकले अ थाय. सं. स्लेह तेनां सणेहो नेहो एवां रूप थाय. सं अग्नि तेनां अगणी अग्गी एवां रूप थाय.
॥ ढुंढिका ॥ स्नेहश्च श्रग्निश्च स्नेहाग्नी तयोः ७२ वा ११ स्नेह स् न इति विश्लेपे अनेन वा। न पूर्वः अः लोकात् नोणः ११ अतः सेोः सणेहो । पदे स्नेह ११ कगटमेति सबुक् अतः सेोः नेहो । अग्नि- ग् नि इति
४६
For Private and Personal Use Only