________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
मागधी व्याकरणम् स्थाणु तेने स्थाणा वहरे ए सूत्रे स्थानो वा थाय. पळी श्रा चालता सूत्रे विकरपे हि व थाय. ह्रस्वःसंयोगे अक्लीवे दीर्घः अंत्यव्यं० ए सूत्रोथी ग्वाणू रूप थाय. पदे स्थाणु तेने स्थाणा वहरे अक्लीबे दीर्घः ए सूत्रोंथी खाणू रूप थाय. सं. स्त्यान तेने ईस्त्याखल्वा० ए सूत्रे स्त्यानोस्ती थाय. अधोमनयां स्तस्य थोऽसमस्त० अंत्यव्यं० चालता सूत्रे विकटपे द्विांव थाय. पनी हस्वःसंयोगे क्लीबेसम् मोनु० ए सूत्रोथी थीणं रूप थाय. प३. सं. स्त्यान तेने ईस्त्यान अधोमनयां स्तस्यथो० नोणः क्लीवेसूम् मोनु० ए सूत्रोथी थीणं रूप थाय. सं. अस्मदीयतेने पक्ष्म इमष्म० इदमर्थ केरइ कगचज. चालता सूत्रे विकल्पे द्वि व श्राय. एटले अम्हकरं एवं रूप वाय. पदे सं. अस्मदीय तेने द्विर्भाव शिवाय बीजां सूत्रोथी अम्हकरं रूप थाय. सं. नद एव तेने अंत्यव्यं० क्लीवेसम् मोनु० ए सूत्रोथी तंणि अवे एवं रूप थाय. सं. एव तेने अश्वि अव्वेत्ति अवनो वे थाय. चालता सूत्रे विकटपे द्विाव थाय. एटले व्वे थाय. पनी अंत्यव्यंजन ए सूत्रथी तंव्वे रूप थाय. पक्ष द्विलाव शिवाय बाकी पूर्ववत् थाय. सं. नद एव तेने अंत्यव्यंजन० अतदश्च तसौ क्लीवे मस्य सः अत:से?ः सोचिरं रूप थाय. वे तेने अत्व एव ए सूत्रे विअ थाय. पनी चालता सूत्रे विकटपे द्विाव थाय. पठी अंत्यव्यंजन० ए सूत्रे सोच्चिअ रूप थाय. पदे द्विर्भाव बगेडी बीजां सूत्रोथी सोचिअ एवं रूप श्राय. ॥ एए॥
शाङ्गै ङात्पूर्वोत् ॥ १० ॥ शाङ्गे ङात्पूर्वो अकारो नवति ॥ सारङ्गं ॥ मूल भाषांतर. शार्ङ्ग शब्दनाङ्नी पूर्वे अकार थाय. सं. शाङ्ग तेनुं सारङ्गं पाय.
॥दुढिका ॥ शाई ७१ ङ ५१ पूर्व ११ अत् ११ शाई अनेन शकाररेफर्योंविश्लेष कृत्वा पूर्व अः लोकात् ११ क्लीबे स्म् मोनु सारङ्गं ॥ १० ॥
टीका भाषांतर. शाहू शब्दना ङ नी पूर्वे अकार थाय. सं. शाङ्ग तेने चालता सूत्रे श तथा र नो विश्लेष करी पूर्वे अ श्राय. पनी लोकात् क्लीरे सम् मोनु० ए सूत्रोथी सारङ्गं रूप थाय.
दमा-लाघा-रत्नेऽन्यव्यंजनात् ॥ ११ ॥ एषु संयुक्तस्य यदन्त्यव्यंजनं तस्मात्पूर्वोऽद् भवति ॥ उमा । सलहा । रयणं । पार्षे सूदमेऽपि । सुहमं ॥ ११ ॥ - मूल भाषांतर. क्षमा श्लाघा अने रत्न ए शब्दोना जोमादरनो जे अंत्यव्यंजन तेनी पूर्व अ श्राय. सं. क्ष्मा तेनुं छमा श्राय. सं. श्लाघा तेनुं सलाहा रूप थाय. सं. रत्नं तेनुं रयणं रूप थाय. आर्ष प्रयोगमां पण थाय. सं. सूक्ष्म तेनुं सुहमं रूप थाय.
For Private and Personal Use Only