SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६२ मागधी व्याकरणम्. विश्लेपे अनेन वा निपूर्वः थः लोकात् नोणः ११ अलीबे दीर्घः अंत्यव्यं सूलुक् अगणी- पदे श्रग्नि- अधोमनयां छुक् श्रनादौ द्वित्वं अक्लीवेदीर्घः अंत्यव्यं स्बुक् अग्गी ॥ १० ॥ टीका भाषांतर. स्नेह अने अग्नि शब्दना जोडाक्षरना अंत्यव्यंजननी पूर्व विकटपे अ थाय. सं. स्नेह तेने नान एवो विश्लेष करी चालता सूत्रे विकटपे न पूर्वक अ थाय. पठी लोकात् नोणः अतःसे?: ए सूत्रोथी सणेहो रूप थाय. पदे सं. स्नेह तेने कगटड अतःसेडोंः ए सूत्रोथी नेहो रूप पाय. सं. अग्नि तेने गू नि एवो विश्लेष करी चालता सूत्रे विकटपे नि पूर्वक अ श्राय. पछी लोकात् नोणः अक्लीबेदीर्घः अंत्यव्यं० ए सूत्रोथी अगणी रूप थाय. पक्ष- सं. अग्नि तेने अधोमनयां अनादी० अक्लीवे अंत्यव्यं० ए सूत्रोयी अग्गी रूप थाय. १०२ प्लदे लात् ॥ १०३ ॥ प्लद शब्दे संयुक्तस्यान्त्यव्यंजनासात्पूर्वोऽद् नवति ॥ पलक्खो ॥ मूल भाषांतर. प्लक्ष शब्दना जोडादरना अंत्यव्यंजन ल थकी पूर्व अ थाय. सं. प्लक्ष तेनुं पलकबो रूप थाय. १०३ । ॥ टुंढिका ॥ प्लद १ ल ५१ प्लद-पल इति विश्लेपे लात् पूर्वं अः लोकात् । कः खः क्वचित् अनादौ हित्वं द्वितीय तूर्य पूर्व ख क ११ अतः से?ः पलक्खो ॥ १३॥ टीका भाषांतर. प्लक्ष शब्दना जोडावना अंत्यव्यंजन ल नी पूर्वे अ श्राय. सं. प्लक्ष तेने पल एवो विश्लेप करील नी पूर्वे अ आय पी लोकात् क्षः ग्वः कचित् अनादौ द्वितीयतुर्य अतःसेटः ए सूत्रोश्री पलक्ग्बो रूप पाय. १०३ ई-श्री-बी० कृत्स्न-क्रिया-दिष्टया स्वित् ॥ १॥४॥ एषु संयुक्तस्यान्त्यव्यंजनात्यूर्व कारो नवति ॥ई । अरिहश् । अरिहा । गरिहा । वरिहो ॥ श्री। सिरी॥ ह्री। हिरी ॥ ह्रीतः। हिरीयो ॥ अहीकः । अहिरीयो ॥ कृत्स्नः । कसिणो ॥ क्रिया। किरि आ ॥ आर्षे तु हयं नाणं किया-हीणं॥दिष्टया । दिहिया॥ मूल भाषांतर. है श्री ही कृत्स्न क्रिया अने दिष्ट्या ए शब्दोना जोडादरना अंत्यव्यंजननी पूर्व इकार श्राय. हनां उदाहरण-- सं. अहति तेनुं अरिहइ रूप For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy