________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
३३ थम श्लिषंतू आलिंगने एटले श्लिष् धातु श्रालिंगनमा प्रवर्ते . आङ् उपसर्ग पूर्वे आव्यो एटले आश्लिष् अयु. जे आलिंगन करवाने माटे होय ते आश्लेष्टु कहेवाय. आश्लिष् शब्दने शकघुषज्ञा रग्भलंभ० सूत्रथी तुम् प्रत्यय आव्यो, पनी लयो रुपांतस्य गुणः सूत्रथी गुण थयो एटले श्लि नो श्ले यो पनी तवर्गश्चवर्गष्ट वर्गाभ्यां० सूत्रथी ष्ट करी अनुष्टेष्टस्यतः तथा अनादौ० नियमश्री दिवि प्राप्त श्रवा श्राव्यो, पण नदीघोंनुस्वारात् सूत्रथी निषेध थयो, पनी तैलादीवा बित्वं श्रने मोनुस्वारः पनी विंशत्यादेर्लुक् अनुस्वार लुक् श्रया पठी स्वार्थे कश्चवा सूत्रथी विकटपे क प्रत्यय आव्यो, पी चालता सूत्रथी सि स्थाने म तथा अनुस्वार थयो, पली कगटड तदपय० सूत्रथी श नो लुक् थयो, अने कगचज नियमश्री क नो लुक् अयो एटले आलेझुंअं रूप सिम थयुं ॥२४॥
ङञणनो व्यंजने ॥ २५॥ ङाणन इत्येषां स्थाने व्यंजने परे अनुखारो जवति ॥ङ। पङ्क्तः। पंती ॥ पराङ्मुखः। परंमुहो ॥ ज । कञ्चुकः । कंचुढे ॥ लाञ्बनं । लंबनं ॥ण । षएमुखः। बंमुहो ॥ उत्कएग । उकंग ॥न।
सन्ध्या । संका ॥ विन्ध्यः। विजो ॥ २५॥ _मूल भाषांतर. संस्कृतमां आवेला ङ्, ञ् , ण् अने न ए व्यंजनोनी श्रागल जो बीजो व्यंजन श्राव्यो होय तो तेमने स्थाने प्राकृतमां अनुस्वार थाय . इ नुं उदाहरण पङ्क्तिः तेनुं पंती थाय. पराङ्मुखः तेनु परंमुहो वाय. नुं उदाहरण - कञ्चुकः नुं कंचुओ थाय. लाञ्छनं नुं लंछनं थाय. णू नुं उदाहरण उत्कंठा नुं उकंठा थाय. न् नुं उदाहरण - सन्ध्या नुं संझा अनेविन्ध्यः नुं विको आय. ॥२५॥
॥ ढुंढिका ॥ ङ् च न च ण् च न च ङाणन् तस्य ६१ व्यंजन ७१ पति अनेन डस्य अनुस्वारः कगटडेत्यादिना क् बुक् ११ अक्लीबेसौ दीर्घः अंत्यव्यंग स् बुक् पंती । पराङ्मुख ह्रखः संयोगे अनेनङस्य अनुस्वारः खथघधनां खस्य हः परंमुहो । कंचुकः लांबनं ह्रस्वः संयोगे ला ल अनेन अस्यानु० क ग च जेति कबुक् नोणः ११ श्रतः से? डित्यंग क्लीचे स्म् मोनु कंचू । लंबणं षएमुखः षट् समीशावसुधासप्तपर्णेष्वादेश्वः षस्य बः अनेन णस्यानुस्वारः खथयधनां खस्य हः ११ डतः सेडोंः उम्मुहो उत्कंठा कगटडेप्ति
For Private and Personal Use Only