________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः पादः ।
३५३
एडं मलय - सिहर - खएडं । पम्मुक्कं पमुक्कं । श्रदंसणं असणं । पडिकूलं पडिकूलं तेल्लोकं तेलोकं इत्यादि ॥
मूल भाषांतर. शेष तथा आदेशने समासमां विकल्पे विर्भाव थाय. सं. नदीग्राम तेनां नइ -ग्गामो नइ - गामो एवां रूप थाय. सं. कुसुमप्रकर तेनां कुसुमपयरो कुसुम - पयरो एवां रूप याय. सं. देवस्तुति तेनां देव-त्थुई देव- धुई एवां रूप याय. सं. हरस्कंदा: तेनां हर-क्खन्दा हर- खन्दा एवां रूप याय. सं. आलानस्तंभ तेनां आणाल-क्खम्भो आणाल - खम्भो एवां रूप थाय. बहुलअधिकार a तेथी शेष आदेशने पण थाय. सं. सपिपास तेनां सप्पिवासो स-पिवासो सं. बहूफलः तेनां बद्धफलो बड- फलो एवां रूप याय. सं. मलयशिखरखण्ड तेनां मलय सिहर-क्खण्डं एवां रूप याय. सं. प्रमुक्त तेनां पमुक्कं पमुकं एवां रूप याय. सं. अदर्शन तेनां अहंसणं असणं एवां रूप थाय. सं. प्रतिकूलं तेनां पडिक्कूलं पडिकूलं एवां रूप याय. सं. त्रैलोक्य तेनां तेल्लोक्कं तेलोक्कं एवां रूप थाय. ॥ ए ॥
॥ ढुंढिका ॥
समास ७१ वा ११ नदीयुक्तो ग्रामो नदीग्रामः दीर्घहस्वौ मिथोवृत्तौ दी दि कगचजेति दलु सर्वत्र रलुक् श्रनेन वा द्वित्वं ग्ग ११ अतः - सेर्डोः नई-ग्गामो | पदे - नदीग्राम - दीर्घह्रस्वो मिथोवृत्तौ दी दि कगचजेति दलु सर्वत्र लुक् ११ अतः सेडः नईगामो कुसुम प्रकर-सर्वत्र लुक् अनेन वा द्वित्वं प्प कगचजेति कलुक् ११ श्रतः सेर्डोः कुसुमप्पयरो | पदे कुसुम - पयरो | देवस्तुति - स्तस्यथोऽसमस्तस्तंबे वा स्त थ अनेन वाद्वित्वं द्वितीयतुर्ययोरुपरि० पूर्व य त कगचजेति त्लुक् ११ अक्की वे दीर्घः त्यव्यं० सलुक् देव-त्थई पदे देवस्तुति- -स्तस्य थोऽसमस्त स्तथ कगचजेति त्लुक् ११ अक्कीबे दीर्घः अंत्यव्यं० सलुक् । देव - थुई | दरश्च स्कन्दश्च हरस्कन्दौ शुष्कास्कंदे वा स्कस्य खः -
वावं द्वितीयतुर्य० पूर्व ख क १२ द्विवचनस्य बहुवचनं १३ जस्ास् ङसित्तोद्वामिदीर्घः द दा जस्शसोलुक दरक्खन्दा । पके हरस्कन्दौ । शुष्क स्कंदे वा स्कस्य खः पूर्ववत् हरकन्दा । श्रालान स्तंन - श्रालानश्वासौ स्तंनश्च खालानस्तंनः श्रालानेलनोः लानस्थाने नाल नोपः स्तंनेऽस्तंबे वा स्तस्य खः अनादौ द्वित्वं द्वितीयतुर्य० पूर्व-रक कः ११ - तः सेर्डोः श्राणालख्कंजो पदे खालानस्तंज- द्वित्वं मुक्तत्वा शेषं पूर्वव
४५
For Private and Personal Use Only