SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५४ मागधी व्याकरणम् . त् । श्राणा पूर्ववत् श्राणालखंनो। सपिपासः सदपिपासया वर्तते यः स सपिपासः पुरुषः बहुलाधिकारात् शेषादेशौ मुक्त्वा अन्यत्रापि जवति हित्वं ततो अनेन वा हित्वं पि पि पोवः पस्य वः १२ अतः सेझैःसप्पिवासो।बहफलः बझं फलं यत्र स बझफलः अनेन वा हित्वं द्वितीयतुर्य पूर्व फ प ११ श्रतः सेझैः बद्धप्फलो। पदे बफलो । मलयशिखरखंडम्। शषोः सः खघथ खस्य डः अनेन वा हित्वं म्मु शक्तमुक्तदष्टरुष्णामृत्वे को वा कस्य कः ११ श्रनादौ हित्वं क्लीबे स्म् मोनु मलय-सिहर-ख्कएडं पदे हित्वं मुक्वा मलय-सिहर-खंडं । प्रमुक्तसर्वत्र रलुक् अनेन वा हित्वं म्मु शक्तमुक्तदष्ट० त्तस्य कः श्रनादौ हित्वं ११ क्लीबे सम् पम्मुकं । पदे प्रमुक्त मस्य हित्वं मुक्त्वा। शेषं पू. र्ववत् पमुक्क- । श्रदर्शन वक्रादावंतः अनुस्वारः दं अनेन वा हित्वं श्रदंसणं तथा श्रदंसणं । प्रतिकूलं-श्रनेन वा द्वित्वं कू कू ११ क्लीवे स्म् मोनु पडिकूलं पदे प्रतिकूल द्वित्वं मुक्त्वा शेषं पूर्ववत् पडिकूलं । त्रैलोक्य-ऐतएत् त्रै त्रे सर्वत्र रबुक् अनेन वा हित्वं लो हो श्रधोमनयां यबुक् अनादौ हित्वं ११ क्लीबे सम् मोनु तेबोकं । पदे तेलोकं पूर्ववत् ॥ ए॥ टीका भाषांतर. शेष अने श्रादेशने समासमां विकटपे दिलाव न थाय. सं. नदीग्राम (नदीयुक्त एवं गाम ) तेने दीर्घहस्वी० कगचज० सर्वत्र चालता सूत्रे विकटपे Eिजोव थाय. अतःसेझैः ए सूत्रोथी नईग्गामो एवं रूप थाय. पके सं. नदीग्राम तेने दीर्घहखौ० कगचज० सर्वत्र अतःसे : ए सूत्रोथी नई-गामो एवं रूप थाय. सं. कुसुम-प्रकर तेने सर्वत्र चालता सूत्रे विकल्पे द्विर्भाव थाय. कगचज० अतःसेझैः ए सूत्रोथी कुसुम-प्पयरो रूप थाय. पदे सं. कुसुम-प्रकर तेने दिर्जाव न थाय एटले कुसुम-पयरो एवं रूप थाय. सं. देवस्तुति तेने स्तस्यथोऽसमस्त. चालता सूत्रे विकल्पे दिर्जाव थाय. पनी द्वितीयतुर्य० कगचज अक्लीबे दीर्घः अंत्यव्यंज० ए सूत्रोथी देवत्थुई रूप थाय. पदे देवस्तुति तेने स्तस्यथोऽसमस्त० कगचज० अक्लीबे दीर्घः अंत्यव्यंजन० ए सूत्रोथी देव-थुई रूप थाय. सं. हरस्कन्दी (शंकर अने कार्तिकेय ) तेने शुष्कास्कंदेवा० चालता सूत्रे विकटपे दिर्जाव थाय. द्वितीयतुर्य द्विवचनस्य बहुवचनं जमशसूङसित्तोद्वामि० जसशसोलक ए सूत्रोथी हरक्खन्दा एवं रूप थाय. पई सं. हरस्कन्दौ तेने शुष्कास्कंदेवा बाकी वि व शिवाय पूर्ववत् सूत्रो पामी हरकन्दा रूप थाय. सं. आलानस्तंभ ( हाथी बांधवानो खीलो) For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy