________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
मागधी व्याकरणम्. मूल भाषांतर. कर्णिकार शब्दना शेष णनो विकटपे दिर्जाव श्राय. सं. कर्णिकार तेनां कणिआरो कण्णिआरो एवां रूप थाय. ॥ ५ ॥
॥ढुंढिका ॥ कर्णिकार ११ वा ११ कर्णिकार- सर्वत्र रखुक् अनेन वा हित्वं न नववति यत्र नवति तत्र अनादौ हित्वं कगचजेति कबुक् ११ अतःसेझैः कणिआरो। पदे कर्णिकार सर्वत्र रखुकू कगचजेति क्लुक् ११ अतः सेडोंः कलियारो ॥ एए॥ टीका भाषांतर. कर्णिकार शब्दना शेष णनो विकटपे हिर्जाव न थाय. सं.कर्णिकार तेने सर्वत्र चालता सूत्रे विकटपे बिनाव न थाय. ज्यारे दिलोव थाय त्यारे अनादो द्वित्व कगचज अतःसे?ः ए सूत्रोथी कणिआरो रूप थाय. पदे कर्णिकार तेने सर्वत्र कगचज अतः से?ः ए सूत्रोधी कणिआरोरूप श्रायः ॥ ५ ॥
दृप्ते ॥ ६ ॥ दृप्तशब्दे शेषस्य हित्वं न नवति ॥ दरिअ- सीहेण ॥
मूल भाषांतर. दृप्त शब्दना शेषनो दिर्जाव न घाय. सं दृप्तारिसिंहेन तेनुं दरिअ-सीहेण एव॒ रूप थाय. ॥ ए६॥
॥ढुंढिका ॥ दृप्त ७१ दृप्तारिसिंह- अरिदृप्तेदृप्तस्य अरिः कगटडेति प्लुक् सिंह ३१ मांसादेर्वा अनुस्वार बुक् र्जिह्वासिंहत्रिंशविंशतौं त्या ३१ टाआमोर्णः टास्याने ण टाणशस्येत् हे दरिअसीहेण ॥ ए६ ॥ टीका भाषांतर. दृप्त शब्दना शेषनो दिर्जाव न थाय. सं. दृप्तारिसिंह एटले (गर्व पामेला शत्रुमां सिंह समान) तेने अरिदृप्ते कगटड० ए सूत्रोथी दरिअ रूप थाय. सं. सिंह तेने मांसादेर्वा ईर्जिह्वासिंहत्रिंश० टाआमोर्णः टाणशस्येत् ए सूत्रोथी सीहेण रूप धाय. सर्व सूत्रोथी दरिअसीहेण एवं रूप थाय. ए६
समासे वा ॥ ए॥ शेषादेशयोः समासे हित्वं वा नवति ॥ नश्-ग्गामो नश्गामो। कुसुमप्पयरो । कुसुम-पयरो । देव-त्थुई देवथुई । हर-क्खन्दा । हरखन्दा श्राणाल-क्खम्मो । श्राणाल-खम्नो ॥ बहुलाधिकारादशेषादेशयोरपि स-प्पिवासो स-पिवासो। बझ-प्फलो बङ-फलो। मलय-सिहर क्ख
For Private and Personal Use Only