________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितीयःपादः।
३५१ थाय. सं. पर्यंत तेनुं पेरन्तं श्रायः शेष हकारनां उदाहरण- जेम- सं. विह्वल तेनु विहलो श्राय. आदेशनां उदाहरण- जेम सं. कार्षापण तेनुं कहावणो रूप थाय. ए३
॥डंढिका ॥ रश्च हश्च रहौ तयोः ७२ सौंदर्य- उत्सौंदर्यवस्तौ सुपत्सय्यादौ द दे ब्रह्मचर्य तुर्य सौंदर्य यस्य रः क्लीबे सम् मोनु सुन्देरं । ब्रह्मचर्य- सर्वत्र रखुक् क्वचित् झोपि नस्य सः ब्रह्मचर्ये च ब्रह्मचर्य तूर्य सौंदर्य र्यस्य रः ११ क्लीवेस्म् मोनु० बंदचेरं । पर्यंत वव्युत्कर पर्यंताश्चर्येवा पपे एतः पर्यंते यस्य रः ११ क्लीबे सम् मोनु० पेरन्तं । विह्वल- सर्वत्र हलुक् ११ श्रतःसे?ः विहलो । कार्षापण-हस्वःसंयोगे क कार्षापणे हः र्षस्य हः पोवः ११ अतःसेझैः कहावणो ॥ ए३ ॥
टीका भाषांतर. र अने हनो बिर्ताव न थाय. सं. सौंदर्य तेने ओत्सौंदर्य० ब्रह्मचर्य० क्लीबे सम् मोनु० ए सूत्रोथी सुन्दरं रूप श्राय. सं. ब्रह्मचर्य तेने सर्वत्र कचित्म्होऽपि ब्रह्मचर्य क्लीवे सूम् मोनु० ए सूत्रोथी बम्हचेरं रूप थाय. सं. पर्यंत तेने वल्युत्कर० क्लीवे सम् मोनु० ए सूत्रोथी परन्तं रूप थाय. सं. विह्वल तेने सर्वत्र अतःसे?: ए सूत्रोथी विहलो रूप थाय. सं. कार्षापण तेने हवःसंयोगे कार्षापणे हः पोवः अतःसेडोंः ए सूत्रोथी कहावणो रूप थाय. ॥ ए३ ॥
धृष्टद्युम्ने णः ॥ए४॥ धृष्टद्युम्नशब्दे आदेशस्य णस्य हित्वं न नवति ॥ धठझुणो॥ मूल भाषांतर. धृष्टद्युम्न शब्दना आदेशना णनो बिर्लाव न थाय. सं. धृष्टद्युम्न तेनुं धट्ठज्जुणो रूप पाय.
॥ढुंढिका ॥ धृष्टद्युम्न ३१ ण ११ धृष्टद्युम्न-इतोऽत् ध ष्टस्यानुष्ट्रेप्टासंदष्टो ष्टस्य तः अनादौ हित्वंद्वितीयपूर्व उ ट द्य जः धुजु अनादौ हित्वं म्नझोर्णः म्नस्य णः अतःसेझैः घट्टमुणो ॥ ए४ ॥
टीका भाषांतर. धृष्टद्युम्न शब्दना श्रादेशना ण नो दि व थाय. सं. धृष्टद्युम्न तेने ऋतोऽत् ष्टस्यानुष्टे अनादौ० द्वितीय० अनादौ० नज्ञोर्णः अतःसेझैः ए सूत्रोथी धट्ठज्जुओ एवं रूप थाय. ॥ एच ॥
कर्णिकारे वा ॥ ५ ॥ कर्णिकार शब्दे शेषस्य णस्य हित्वं वा न नवति ॥ कणिआरो॥कमिश्रारो
For Private and Personal Use Only