________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
मागधी व्याकरणम् . धोमनयां यलुक् शषोः सः शस्य सः कगचजेति त्लुक् बाहुलकारात् संधिः समानानां दीर्घः ११ अतःसेझैः कंसालो ॥ ए॥
टीका भाषांतर. लाक्षणिक अने अलाक्षणिक एवा दीर्घ अने अनुस्वारथी पर एवा शेष तथा श्रादेशने दिर्नाव न थाय. सं. क्षिप्त तेने क्षिप्तवक्षक्षिप्तव्यो० ए सूत्र पनी अनादौ द्वित्वं ए सूत्रनी प्राप्ति थवा आवी पण आसूत्रथी तेनो निषेध अयो. पनी अतः सेडोंः ए सूत्रथी छूढो एवं रूप श्राय. सं. निश्वास तेने निहुँरोर्वा रलुक् निरनी सर्वत्र शषोःसः अतःसे?ः ए सूत्रोधी नीसासो थाय. सं. स्पर्श तेने पस्पयोः फः अतःसेडों: ए सूत्रोथी फासो रूप थाय. अथवा स्पृश् धातुने स्पर्शनं स्पर्शः एटखे जे स्पर्श करवं ते स्पर्श कहेवाय. ते स्पर्श जेने होय ते स्पर्श कहेवाय. अहिं भावेघञ् प्रत्यय आवे तेने फासफंसफरिसछिवछिवाहालुंखालिहा० ए सूत्रथी स्पर्शने स्थाने फास आदेश थाय. पठी अतःसे?: ए सूत्रथी फासो रूप थाय. सं. पार्श्व तेने सर्वत्र ए सूत्रे र तथा वनो लुक् पाय. लुप्सयवरदीर्घः शषोःसः क्लीबे सम् मोनु० ए सूत्रोथी पासं रूप थाय. सं. शीर्ष तेने शषोः सः सर्वत्र क्लीबे सम् मोनु० ए सूत्रोथी सीसं रूप थाय. सं. ईश्वर तेने सर्वत्र शषोः सः अतःसेझैः ए सूत्रोथी इसरो रूप थाय. सं. द्वेष्य तेने कगटड० अधोमनयां अतःसेटः ए सूत्रोथी वेसो रूप श्राय. सं. लास्य तेने अधोमनयां क्लीये सूम् मोनु० ए सूत्रोथी लासं रूप थाय. एवी रीते सं. आस्य तेनु आसं रूप थाय. सं. प्रेष्य तेने सर्वत्र अधोमनयां शषोः सः अतःसे?ः ए सूत्रोथी पेसो रूप थाय. सं. अवमाल्य तेने अवापोतः अतःपोते अधोमनयां क्लीवे सूम् मोनु० ए सूत्रोथी ओमालं रूप थाय. सं. आज्ञा तेने नज्ञोर्णः अंत्यव्यं० ए सूत्रोथी आणा रूप थाय. सं. आज्ञप्ति तेने नज्ञोणः नोणः कगटड० अनादौ अक्लीवेदीर्घः अंत्यव्यं० ए सूत्रोथी आणत्ती रूप थाय. सं. आज्ञापनं तेने म्नज्ञोर्णः क्लीबे सम् मोनु० ए सूत्रोथी आणावणं रूप थाय. सं. व्यत्र तेने सर्वत्र अधोमनयां वक्रादावंतः क्लीवे सम् मोनु० ए सूत्रोथी तंसं रूप थाय. सं. संध्या तेने साध्वत्य० अंत्यव्यं० सूत्रोथी संझा रूप थाय. सं. विंध्य तेने साध्वध्स० अतःसे?: ए सूत्रोथी विंझो रूप थाय. सं. कांस्य तेने हवःसंयोगे अधोमनयां शषोःसः कगचज० बाहुलकपणुं ने तेथी संधि श्राय पनी समानानां दीर्घः अतःसे?: ए सूत्रोथी कंसालो रूप श्राय. ॥ ए॥
रदोः ॥ ३ ॥ रेफहकारयो पित्वं न जवति ॥ रेफः शेषो नास्ति ॥ आदेश । सुन्देरं। बम्हचेरं । पेरन्तं ॥ शेषस्य । हस्य । विहलो ॥ श्रादेशस्य । कहावणो ॥ __ मूल भाषांतर. रेफ अने हकारनो बिर्ताव न थाय. अहीं रेफ शेष होयतो न थाय. आदेशनां नदाहरण- सं. सौंदर्य तेनुं सुन्दरं थाय. सं. ब्रह्मचर्य तेनुं बम्हचेरं
For Private and Personal Use Only