________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३४ मूल भाषांतर. लाक्षणिक अने अलाक्षणिक एवा दीर्घ तथा अनुस्वारथी पर एवा शेष अने आदेशनो बिर्ताव न थाय. जेम-सं. क्षिप्त तेनुं छूढो थाय. सं. नि:श्वास तेनुं नीसासो थाय. सं. स्पर्श तेनुं फासो थाय. अलाक्षणिकनां उदाहरणसं. पावं तेनुं पासं थाय. सं शीर्षम् तेनुं सीसं थाय. सं. ईश्वरः तेनुं ईसरो थाय. सं. द्वेष्यः तेनुं वेसो थाय. सं. लास्यम् तेनुं लासं थाय. सं. आस्यम् तेनुं आसं श्राय सं. प्रेष्यः तेनुं पेसो श्राय. सं. अवमाल्यम् तेनुं ओमालं थाय. सं. आज्ञा तेनुं आणा थाय. सं. आज्ञप्तिः तेनुं आणत्ती थाय. सं. आज्ञपनं तेनुं आणवणं थाय. अनुस्वारथी पण श्राय जेमके, सं. व्यस्रम् तेनुं तंसं थाय. अलाक्षणिकनां जदाहरण-सं संध्या तेनुं संझा थाय. सं. विंध्यः तेनुं विंझो श्राय. सं. कांस्य तेनुं कंसालो थाय. ॥ ए॥
॥ टुंढिका ॥ न ११ दीर्घश्च अनुस्वारश्च दीर्घानुस्वारं तस्मिन् ७१ दिप्त- दिप्तवददिप्तव्यो रुरुख बूढौ । दिप्तस्य बूढः अनादौ इति हित्वप्राप्तौ अनेन निषेधः ११ अतःसे?ः बूढो । निरः श्वास- निरोर्वा रलुक् लुकि निरः नी सर्वत्र वबुक् शषोः सःशस अतःसे?ः नीसासो।स्पर्श-प्पस्पयोः फः स्पस्य फः११श्रतःसेझैः फासो अथवा स्पृशनं स्पर्शः स्पर्शःअस्ति यस्यसः नावेद्यञ् सकर्मेद्यञ् स्पृशः फासफंसफरिस दिवबिहाझुंखालिहाःस्पृशस्य फासः आदेशः११ अतःसे?ः फासो।पार्श्व सर्वत्र वबुक् श्रधोमनयां यलुक् शषोः सः अतःसे?ः वेसो । लास्य आस्य अधोमनयां यलोपः ११ क्लीबे स्म् मोनु लासं एवं आसं । प्रेष्य- सर्वत्रेति यबुक् अधोमनयां यबुक् शपोः सः श्रतःसेडोंः पेसो । अवमादय-श्रवापोत अतःपोते अवस्य : अधोमनयां यबुक् ११ क्लीबे स्म् मोनु० उमालं । श्राज्ञा- म्नझोर्णः झस्यणः ११ अंत्यव्यंग सूलुक् थाणा। श्राज्ञप्ति म्नझोर्णः झस्य णः नोणः ११ क्लीवे स्म मोनु कगटडेति पबुक् अनादौ हित्वं ११ थक्लीबे दीर्घः अंत्यव्यंग स्लुक् आणत्ती। श्राझापनं नझोर्णः झस्य णः ११ क्लीबे सम् मोनु आणावणं त्र्यस्त्र- सर्वत्र रखुक् ११ क्लीबे स्म् मोनुस्वारः अधोमनयां यलुक् प्लुक् हौ स्तः वादावंतः अम् तंसं वंध्य संध्या- साध्वसध्या ध्यस्य ऊः ११ अतःसे?ः विको। एवं संध्या-कांस्य कांस्यनीला ह्रस्वःसंयोगे का क श्र
For Private and Personal Use Only