SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ मागधी व्याकरणम् . आलिडो रूप थाय. सं. पुष्प तेने ष्पस्पयोः फः अनादौ० चालता सूत्रे फनो प श्राय. क्लीवे सम् मोनु० ए सूत्रोश्री पुष्कं रूप याय. सं. विह्वल तेने विह्नलेवौभश्चस्य० अनादौ० चालता सूत्रे पूर्व भनो ब श्राय. अतः सेडः ए सूत्रोथी भिभलो रूप थाय. सं. उदखल तेने खलमरायूष० तैला दौवा चालता सूत्रे पूर्व खनो क था. क्लीवे स्म मोनु० ए सूत्रोथी ओक्खलं रूप थाय. सं. नख तेने सेवा दौ द्वित्वं चालता सूत्रे पूर्व खनो क श्राय. जशशसुदीर्घः जस्शसोलुक ए सूत्रोश्री नका रूप श्राय पनी खघथख० जस्सू ङसित्तो द्वामिदीर्घः जशशसोलुक ए सूत्रोथी नहा रूप याय. सं. कपिध्वज ( जेनी ध्वजामां कपि बे ते ) तेने कगचज० सर्वत्र समासमां विकल्पे विर्भाव थाय पनी य चालता सूत्रे पूर्व धनो द थाय. कगचज० अतःसेडः ए सूत्रोथी कइडओ रूप थाय. पछे कपिध्वज तेने कगचज० पलुक् सर्वत्र कगचज० जलुकू ए सूत्रोथी कइधओ रूप थाय. सं. ख्यात तेने अधोमनयां कगचज० अतः सेर्डोः डित्यं ० ए सूत्रोथी खाओ एवं रूप श्राय ॥ ५० ॥ दीर्घे वा ॥ १ ॥ १ || दीर्घ शब्दे शेषस्य घस्य उपरि पूर्वो वा जवति ॥ दिग्घो दी हो || मूल भाषांतर. दीर्घ शब्दना शेष घनी उपर विकल्पे पूर्व अक्षर थाय. सं. दीर्घ तेनां दिग्घो दीहो एवां रूप थाय. ॥ ढुंढिका ॥ दीर्घ ७१ वा ११ दीर्घ- सर्वत्र रलुक् अनेन वा पूर्व ग ह्रस्वः संयोगे दी दि ११ अतः सेर्डोः दिग्धो पदे दीर्घः सर्वत्र रलुक् खघथधनां धस्य दः अतः सेर्डोः दी हो ॥ १ ॥ टीका भाषांतर. दीर्घ शब्दना शेष घनी उपर विकल्पे पूर्व श्राय. सं. दीर्घ तेने सर्वत्र चालता सूत्रे पूर्व ग थाय. -हस्वःसंयोगे अतः सेर्डोः ए सूत्रोथी दिग्धो रूप थाय. प सं. दीर्घ तेने सर्वत्र वद्यथभां० अतः सेडः ए सूत्रोथी दीहो रूप याय. न दीर्घानु स्वारात् ॥ २ ॥ दीर्घानुखाराज्यां लाक्षणिकाञ्यामलाक्ष पिकान्यां च परयोः शेषादेशयो द्वित्वं न जवति ॥ बूढो । नीसासो । फासो ॥ खलादिक-पार्श्व | पासं ॥ शीर्ष । सीसं । ईश्वरः । ईसरो ॥ द्वेष्यः । वेसो ॥ लास्यं । लासं ॥ स्यं श्रासं ॥ प्रेष्यः । पेसो ॥ श्रवमाल्यम् । उमालं ॥ श्राज्ञा । श्रणा ॥ श्रइतिः । श्रापत्ती ॥ श्राज्ञपनं । श्रवणं ॥ श्रनुखारात् । त्र्यत्रम् । तंसं ॥ श्रलाक्षणिक | संजा । विंको । कंसालो ॥ For Private and Personal Use Only
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy