________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
मागधी व्याकरणम्. क ११ क्लीवे स्म् मोनु तिक्खं । तीक्ष्ण- ह्रस्वः संयोगे ती ति सूक्ष्मस्नष्णेतिकण्हः ११ क्लीबे सम् मोनु० तिण्हं ॥ २ ॥ टीका भाषांतर. तीक्ष्ण शब्दना णनो विकटपे लुक् थाय. सं. तीक्ष्ण तेने हस्वः संयोगे चालता सूत्रे णनो लुक् थाय. क्षः खः क्वचितू अनादौ० द्वितीय क्लीबे सम् मोनु० ए सूत्रोश्री तिक्खं रूप थाय. सं. तीक्ष्ण तेने ह्रस्वः संयोगे० सूक्ष्मलष्ण क्लीये स्म् मोनु० ए सूत्रोथी तिण्हं रूप थाय. ७२
झो ञः ॥७३॥ इसंबंधिनो अस्य लुग् वा नवति ॥ जाणं गाणं । सबको सब एम् । अप्पो अप्पाम् । दश्वजो दश्वसू । इङ्गिअजो इङ्गिया । मणोड मणोमं । अहिजो अहिएणू । पजा पला । अजा आणा । संजा सप्ला ॥ क्वचिन्न नवति । विमाणं ॥ ३ ॥
मूल भाषांतर. ज्ञ संबंधी अनो विकटपे लुक् थाय. सं. ज्ञानं तेनुं जाणं तथा णाणं थाय. सं. सर्वज्ञः तेनुं सव्वजो तथा सव्वण्णू रूप थाय. सं. आत्मज्ञ तेनां अप्पज्जो अप्पण्णू रूप थाय. सं. दैवज्ञ तेनां दइवजो दईवण्णू एवां रूप पाय. सं. इंगितज्ञ तेनां इङ्गिअन्जो इङ्गिअण्णू एवां रूप थाय. सं. मनोझं तेनां मणोज मणोण्णं रूप थाय. सं. अभिज्ञ तेना अहिजो अहिण्णू रूप थाय. सं. प्रज्ञा तेनां पजा पण्णा रूप थाय. सं. आज्ञा तेनां अज्जा आणा एवां रूप थाय. सं. संज्ञा तेनां संजा सण्णा एवां रूप श्राय. कोइ ठेकाणे नपण थाय. जेम सं. विज्ञानं तेनुं विण्णाणं रूप थाय.
॥ढुंढिका ॥ ज्ञ ६१ ज ११ ज्ञान-- अनेन वा बुक् नोणः क्वीबे सम् मोनु नाणं जाणं पदे ज्ञानं झोणः इस्य णः नोणः ११ क्लीबे सम् णाणं सर्वज्ञ सर्वत्र रबुक् अनादौ हित्वं अनेन वाबुक् अनादौ हित्वं ११ श्रतः सेझैः सबको पदे सर्वज्ञः सर्वत्र रखुक् श्रनादौ हित्वं नझोर्णः इण झोणत्वे निझादौ ण णू ११ अंत्यव्यंग स्लुक् सवसू । श्रात्मज्ञः-हस्वः संयोगे । आ अ तस्मान्मनो पोवः त्मस्य पः अनादौ हित्वं अनेन वा बुक् अनादौ हित्वं थप्पजो-पदे आत्मज्ञः स्वःसंयोगे श्रास्वात्मस्यत्यनो पोवः त्मस्य पः अनादौ हित्वं नझोर्णः झस्य णः अनादौ द्वित्वं झोणत्वे निसादौ ण म ११ अंत्यव्यं० सबुक् थप्पल दैवज्ञ-एञ्च दैवे दे दश अनेन वा अस्यलुक् अनादौ हित्वं११अतःसे?ःदश्वजो पड़े दैवज्ञ-एच्च
For Private and Personal Use Only