________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयःपादः।
३३ए देवे दैदश् म्नझोर्णः इस्यणः श्रनादौ हित्वं ण झोणत्वेनिसादौ ण णू ११ अंत्यव्यंग सलुक् दश्वम् । इंगितज्ञः-कगचजेति तबुक् अनेन वा अस्य बुक् धनादौ द्वित्वं ११ श्रतः सेोः इंगिशजो पदे इंगित कगचजेति त्बुक् नझोर्णः इस्य णः श्रनादौ हित्वंशो णत्वे निसादौ ण णू ११ अंत्यव्यंजन सबुक् इंगिएणू । मनोज्ञ नोणः अनेन वा अस्य लुक् अनादौ हित्वं क्लीबे स्म् मोनु मणोऊं । पदे मनोज्ञ नोणः नझोर्णः श्रनादौ द्वित्वं ११ क्लीबे सम् मोनु० मणोएणं अनिश खघथ नस्य हः अनेन वा त्रस्य बुक् अनादौ हित्वं ११ अतः सेझैः अहिजो । पदे अनिश खघथधनां नस्य हः नझोर्णः ज्ञस्य णः अनादौ हित्वं झोणत्वे निसादौ ण णू ११ अंत्यव्यं जन सबुक् अहिणू । प्रज्ञा सर्वत्र रखुक् अनेन अस्य लुक् अनादो हित्वं ११ अंत्यव्यंग सबुक् अनादौ हित्वं ११ अंत्यव्यं० सलुक् पङा। पः प्रज्ञा-सर्वत्र रबुक् म्नझोर्ण झस्य णः अनादौ हित्वं ११ अंत्यव्यंग स्खुक् पमा थाइा ह्रखः संयोगे था श्र अनेन वा लुक् श्रनादौ हित्वं द्वितीयतु अंत्यव्यं० सलुक् अजा । पदे थाान्हस्वः संयोगे था थ म्नझोर्णः इस्य णः११ अंत्यव्यंग सबुक् थामा । संज्ञान झोर्णः झस्य णः वेसति मांसादेर्वानुस्वारेण लोपः अनादौ हित्वं अंत्यव्यंजन सबुक संजा संज्ञा अनेन वा झुक् ११ अंत्यव्यंग सलुक् समा विज्ञान- म्नझोर्णः इस्य णः अनादौ हित्वं नोणः नस्य णःक्लीबे सम् मोनु विन्नाणं ॥ ३ ॥ टीका भाषांतर. ज्ञसंबंधी अनो विकटपे लुक् श्राय.सं. ज्ञान तेने चालता सूत्रे अनो लुक् थाय. पनी नोणः क्लीबे सम् मोनु०ए सूत्रोथी नाणं तथा जाणं एवां रूप श्राय. पदे ज्ञान तेने नज्ञोर्णः नोणः क्लीये सम् मोनु० ए सूत्रोथी णाणं रूप थाय. सं. सर्वज्ञ तेने सर्वत्र अनादौ० चालता सूत्रे अनो लुक् थाय. अनादौ० अतः सेझैः ए सूत्रोथी सव्वजो रूप श्याय. बीजे पक्ष सर्वज्ञ तेने सर्वत्र अनादौ० नज्ञोर्णः शोणत्वेनिसादौ अंत्यव्यंजन ए सूत्रोथी सव्वणू रूप थाय. सं. आत्मज्ञ तेने हस्वः संयोगे तस्मात्मनोः पोवः अनादौ द्वित्वं चालता सूत्रे अनो विकटपे लुक् थाय. अनादौ ए सूत्रोथी अप्पज्जो रूप थाय. पदे आत्मज्ञः हस्वः संयोगे तस्मात्मनोः पोव: अनादौ द्वित्वं नज्ञोणः अनादौ द्वित्वं ज्ञोणत्वेभिसादौ० अंत्यव्यं ए सूत्रोथी
For Private and Personal Use Only