________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम पादः। श्रलोकालोकात् वंदे रुपनं उत् रुत्वादौ उशषोः सः ख व घधनांजस्यहः१ मोस्य लुक् अनेन वाऽनुस्वारः उसहं अजित १ कग च जेति तक थमोऽस्य बुक् अनेन वाऽनुस्वारः अजियं पके उसनम् अजियं श्रत्र व्यंजनेति मस्य लुकि प्राते थनेन मकारोमध्यैवलोकात् उसनमजियं च सादात् ह्रस्वः संयोगे सः स दः खः कचित्तु बडौ क्षः खः अनादौ हित्वं द्वितीयपूर्वस्य खस्य कः वा ऽव्ययोरखातादावदातः था अ बहुलाधिकारात् अनेनान्यस्यापि व्यंजनस्य मकारः अत्र तम् अनेन वा अनुस्वारः सकं वयत तप्त श्रादेोजः बाहुलकात् तम् अनेनानुस्वारः जं तं विष्वक सर्वत्र बुक ध्वनिविष्वचोरुःषषु शषोः सः बुप्त यवरशषसांशषसां दीर्घः वि वी बाहुसकात् कू म् अनेनानुस्वारः वीसुं पृथक् श्मृतौ वृष्टवृष्टि पृथङ्मृदंगनप्तृके केप्टपिपृथकि धोवा इति थस्य विकल्पेन ध प्राप्तौ पः खथयधनां घस्य हः । बाहुलकात् कम् अनेनानुस्वारः पिहं। सम्यक् अधोमनयां ययुक् धनादौ हित्वं मः म बाहुलकात् कम् अने नानुस्वारः सम्मं श्ह श्दकः ७१ पत्राव्यय वासुकि प्राप्तेऽनेन ङि स्थाने म् कगच जेति कबुक् श्रवोंनुस्वारः । हं श्हयं अथवा प्रकारांतरेण धक् धद् श्रव्ययस्यसबुक् इत्कृपादौ ख थघ धनां धस्य हः अनेन कदोमः क ग च जेति कलुक् अवर्णोऽयो अनेन अनुस्वारः हं श्यं श्लिषंतू थालिंगने श्लिष् आपूर्वः श्राश्लेषनाय आश्लेष्टुः शक घुषझारग्नलंज तुम् प्र० लघोरुपांत्यस्य गुणः श्लि श्ले तवर्गश्च वर्गष्टवर्गान्यां तमाष्टस्यानुष्टुष्टस्य तः अनादाविति हित्वं प्राप्ते न दीर्घानुस्वारादिति निषेधः तैलादौ वा हित्वं मोनु विंशत्यादेच्क् अनु लुक् स्वार्थे कश्च वा क प्र० ११ अनेन सिस्थाने म अनुस्वारश्च० क गट ड त द प या शबुक् क ग च जेत्यादिना कलुक् थालेछुथं ॥२४॥ टीका भाषांतर. वा ११ स्वर ७१ म ६१ वा ११ संस्कृत वंदे ऋषभमजितं तेनुं प्राकृत वंदे उसहं अजियं थाय. वदङ् धातु स्तुति श्रने वंदना करवामां प्रवर्ते
For Private and Personal Use Only