________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. ति हि सु ऽतजाखिजा स बुक पेठ वन र । ७१ डेऽम्मि ङिस्थाने म्मि नोणः क्वचिदनंतस्याप्यनेन मकारस्यानुखारः वणम्मि वर्ण मि ॥२३॥ टीका भाषांतर. म ६१ अनुस्वार ११ संस्कृत जल तथा फलने क्लीवे म् म् सू. श्रीसू नो म् करी या सूत्रथी अनुस्वार आय एटले जलं फलं रूप सिह थाय. वृक्षनुं वच्छं थाय . वृक्ष शब्दने ऋतोऽत् सूत्रथी वृक्ष थयु. पली क्षःखःकचित्तु छडौ सूत्रधी क्ष नो छ अयो, पनी अनादौ द्वित्वं अने द्वितीय० नियमयी पूर्व छ नो च करी अमोऽस्य लुक् अने आ सूत्रथी अनुस्वार करी वच्छं रूप सिद्ध थाय . गिरि शब्दने शेषे अंदतवत् ए नियम के तेथी अमोऽस्य ए सूत्रथी अनो लुक् थाय, अने श्रा सूत्रथी अनुस्वार करवाथी गिरिं रूप सिद्ध थाय बे. संस्कृत दृशनुं प्राकृत पेच्छ थाय वे. दृशू शब्दने दृशो निअच्छपेच्छ सूत्रथी दृशूने स्थाने पेच्छ श्राय. दुसुमुविध्यादिवितिहिसुअतइजखिज्ज' सूत्रथी सूनो लुक् थाय तेथी पेच्छ रूप थाय. संस्कृत वनने डेऽम्मिए सूत्रथी डिस्थाने म्मि थाय, पनी नोणः कोश्ठेकाणे था सूत्रधी अंते श्रावेला न होय तेवा मकारनो पण अनुस्वार थाय एटले वणम्मि अने वणंमिएवां रूप थाय.॥२३॥
वा स्वरे मश्च ॥२४॥ अंत्यमकारस्य स्वरे परेऽनुस्वारो वा जवति पदे सुगपवादो मस्य मकारश्च नवति ॥ वंदे उसनं अजिथं ॥ उसनमजिथं च वंदे ॥ बहुलाधिकारादन्यस्यापि व्यंजनस्य मकारः ॥ साक्षात् । सक्खं ॥ यत् जं ॥ तत् । तं ॥ विष्वक् । वीसुं ॥ पृथक् । पिहं ॥ सम्यक् । सम्मं ॥ हं श्हयं ॥ श्राले यमित्यादि ॥ २४ ॥ मूल भाषांतर. प्राकृतमा आगल स्वर आवे तो अंत्य मकारनो विकल्पे अनुस्वार थाय. विकटप पक्षे लुगनो अपवाद एटले मकार नो मकार श्राय जे. जेम संस्कृत वंदे ऋषभ मजितं तेनुं वंदे ऊसहं अज्जियं तथा उसहमजियं च वंदे एम थाय. बहुल अधिकार चाले जे, तेथी बीजा व्यंजननो पण मकार पाय. संस्कृत साक्षात्नु सक्खं वाय. यत्नु जं थाय, तत्नु तं श्राय. विष्वक्तुं वीमुं, पृथक्नु पिहं, सम्यक्तुं सम्मं, इहं नुं इहयं श्रने बालेचुय इत्यादि रूप थाय . ॥ २५॥
॥ टुंढिका ॥ वा ११ खरे ७१ म ६१ वा ११ वदङ् स्तुत्यजिवादनयोः उदितः खरानोतः वदावर्त० एकर्तर्यवदन्यः शमा अनुग् स्यादेत्यपदे
For Private and Personal Use Only