________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
a
प्रथमःपादः।
टीका भाषांतर. ककुन ६१ ह ११ संस्कृत ककुन शब्दने क ग च जे ति सूत्रथी क् नो लुक् थयो. पनी आ सूत्रथी भनो ह थयो, पठी आत् सूत्रथी आप् श्राव्यो, पनी अंत्यव्यंजनस्य सूत्रथी विनक्तिप्रत्यय सूनो लुक् थयो, एटखे कऊहा रूप सिझ थयु. ॥२१॥
धनुषो वा ॥३॥ धनुःशब्दस्यांत्यव्यंजनस्य हो वा जवति ॥ धणुहं । धणू ॥२५॥ मूल भाषांतर. धनुष शब्दना अंत्य व्यंजननो ह विकटपे आय. धनुष् तेनुं धणुहं अने धणू एम विकटपे बे रूप थाय बे. ॥२५॥
॥ ढुंढिका ॥ धनुष् ६१ वा ११ धनुष ११ नोणः अनेन षस्य हः क्लीवेस म् मोनु धणुहं पदे धनुष नोणः अंत्य षबुक ११ अक्लीबे सौ दीर्घः णु णू अंत्यव्यंग सबुक् धणू ॥२२॥ टीका भाषांतर. धनुषु ६१ वा ११ धनुष् शब्दने नोणः सूत्रथी धणुष् अयु, पनी श्रा सूत्रथी ष नो ह अयो. क्लीबे सम् सूत्रथी सू नो म थयो. पनी मोनुखार लागी धणुहं रूप सिद्ध थयु. विकटपपदे धनुषूने नोणः पठी अंत्यव्यं. वडे षनो खुक् अयो. अक्लीबे सौ दीर्घः सूत्रथी णु नो णू अयो, पनी अंत्यव्यं० लागी सू नो खुक् थई धणू रूप सिद्ध थाय, ॥२२॥
मोनुस्वारः॥१३॥ अंत्यमकारस्यानुस्वारो जवति ॥ जलं फलं वळं गिरि पेठ ॥ कचिदनंत्यस्यापि ॥ वणम्मि । वणं मि ॥२३॥
मूल भाषांतर. प्राकृतमां अंत्य मकारनो अनुस्वार थाय. जेमके जलं फलं वच्छं गिरि पेच्छ इत्यादि रूपो सिम थाय जे. ॥ २३ ॥
॥ढुंढिका ॥ म ६१ ऽनुस्खार ११ जलफल ११ क्लीवे सू म् ऽनेन अनुखारः जलं फलं वृक्ष ११ रुतोऽत् वृ व कः खः कचित्तु बडौ क्षस्य बः ऽनादौ हित्वं द्वितीय पूर्व उ च २१ ऽमोस्य बुक् अनेनाऽनुखारः वठं गिरि १ शेषेऽदंतवान् श्त्युक्तादमोऽस्य श्त्यबुक् अनेन अनुसारः गिरिं दृशण्डशो निश्रपेठ इति दृशूस्थाने पे उसुमुविध्यादिब्वि
For Private and Personal Use Only