SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३६ मागधी व्याकरणम्. द्रह एवं रूप याय. त्यारे द्रहो दहो एवां रूप याय. त्यां केटलाएक रनो लोप इच्छता नथी. कोइ द्रह शब्दने संस्कृत गणे. बोद्रह विगेरे शब्दो युवान पुरुष विगेरेना वाचनित्ये रेफयुक्त तथा देशी जाषाना बे . सं. शिक्षतु वोद्रवीकः तेनुं सिक्खन्तु वोद्र होओ एवं थाय. सं. वोद्रहद्रहेऽस्मिन् पतिताः तेनुं वो द्रह- ब्रहम्भि पडिआ एवं रूप थाय ॥ ८० ॥ ॥ ढुंढिका ॥ ७१ र ६१ न ११ वा ११ चंद्र- अनेन वा चन्दो | पदे चंद्र - ११ यतः सेडः चंद्रो । रुद्र सेर्डोः रुद्दो । पदे रुद्र - ११ अतः सेः रुद्रो । नादौ त्वं क्लीम् मोनु० जदं पदे न समुद्र - अनेन वा लुक् श्रभ्यादौ द्वित्वं ११ समुद्र - ११ यतः सेर्डोः समुद्रो । ह - ११ अतः सेर्डोः हो । प्रहअनेन रलुक् ९१ अतः सेर्डोः दहो । शिक्षा विद्यापादने शिक्ष- पंचमीअतु वहुपुत्रमौ अतुस्थाने तु व्यंजना दर्दतेऽत् लोकात् शिक्षतु इति स्थिते शपोः सः कः खः क्वचितु बकौ दे खे श्रनादौ द्वित्वं द्वितीयतु पूर्व ख क सिक्खंतु वो ही १३ स्त्रियामुदौ तौ वा जस् स्थाने उ वोSहान तरण्यः स्त्रियः वोsहः ७१ डेमिके ङि स्थाने डे तरुष्य इत्यर्थः । पतिता सदपो नामः तस्य डः कगचजेति तलुक् १३ जस्शस् ङसित्तो हामिदीर्घःत ता जस्श सोर्लुक् जस् लोपः ११ त्र्यंत्यव्यंज० लुकू वधांराविश्रा टीका भाषांतर. व शब्दना रेफनो विकल्पे लुक् थाय. सं. चंद्र- तेने चालता सूत्री विकट रनो लुक् थाय. अतः सेडों: ए सूत्रश्री चन्दो रूप थाय. पदे चंद्र तेने अतः सेडः ए सूत्री चंदो रूप थाय. सं. रुद्र तेने चालता सूत्रथी विकल्पे रनो लुक थाय. अतः सेडः ए सूत्रथी रुद्दो रूप थाय. पदे रुद्र तेने अतः सेडों: ए सूत्रथी रूद्रो रूप थाय. सं. भद्र तेने चालता सूत्रथी रनो लुक् थाय. पबी अनादौ क्लीवेस मोनु० ए सूत्रोथी भद्रं रूप थाय. पदे भद्र - तेने क्लीबेस्म मोनु०ए सूत्रोयी भद्रं रूप याय. सं. समुद्र तेने चालतासूत्रे विकल्पे रनो लुक् थाय. अग्न्यादौ द्वित्वं अतः सेर्डोः ए सूत्रोथी समुद्दो रूप थाय. पदे सं. समुद्र तेने अतः सेड : ए सूत्रोथी समुद्रो रूप थाय. स. द्रह तेने अतः सेड: एसूत्रोथी द्रहो रूप थाय. पदे द्रह - तेने चालतासूत्रे रनो लुक् थाय. अतः सेड: एसूत्रथी द्रहो रूप थाय. सं. शिक्षू धातु विद्या शिखववामां प्रवर्त्ते, शिक्षु धातु श्रार्थमां अतु प्रत्यय यावे पड़ी बहुपुत्रहमौ व्यंजनाददतेऽत् लो For Private and Personal Use Only रलुक् ११ अतः सेर्डोः श्रनेन वा रलुक् यतः - श्रनेन लुक् अ ११ की बेस्म मोनु०न । श्रतः सेर्डोः समुदो पदे
SR No.020570
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorNarmadashankar Damodar Shastri
PublisherNarmadashankar Damodar Shastri
Publication Year1904
Total Pages477
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy